Book Title: Shaddarshan Part 02 Nyaya Vaisheshik
Author(s): Nagin J Shah
Publisher: University Granthnirman Board

Previous | Next

Page 573
________________ ન્યાયદર્શન ૫૫૫ १८ आकाक्षा योग्यता सन्निधिश्च वाक्यार्थज्ञानहेतुः । तर्कस ग्रह । १८ पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वमाकाक्षा । तर्क संग्रह । २० अर्थाबाधो योग्यता । तर्कसंग्रह । २१ पदानामविलम्बेनोच्चारणं सन्निधिः । तर्कसंग्रह । २२ आसत्तियोग्यताकाङ्क्षाातात्पर्यज्ञानमिप्यते । कारिकावली ८२। २३ ...अनेकः पदार्थो वाक्यार्थः ...परस्परं संसृष्टपदार्थसमुदायो वाक्यार्थ इति...न च तन्तुभिरिव पटो वीरणैरिव कटः तदतिरिक्तोऽवयविस्थानीयः पदार्थनिर्वय॑मानो वाक्यार्थ उपलभ्यते...न पदार्थावयनो वाक्याथः...स च गुणप्रधानभावो न नियतो येनैकमेवेदं प्रधानमिति व्यवस्थाप्येत, क्वचित् क्रिया प्रधान कारकं गुणः... क्वचित् कारकं प्रधान क्रिया गुणः... । न्यायम०, भा० १, पृ० ३३३ । २४ स द्विविधो दृष्टादृष्टार्थत्वात् । न्यासू० १.१.८ । २५ एवमृषिलौकिकवाक्यानां विभागः । न्यायभा० १.१.८ । २६ वाक्यं द्विविधम् - वैदिकं लौकिकं च । तर्कस ग्रह ।। २७ विध्यर्थवादानुवादवचनविनियोगात् । न्यायसु० २.१.६२ । २८ विधिविधायकः । न्यायसू. २.१.६३ । २८ विधिविहितस्यानुवचनमनुवादः । न्यायसू० २.१.६५ । 30 स्तुतिनिन्दा परकृतिः पुराकल्प इत्यर्थगदः । न्यायसू० २.१.६४ । 3१ . आप्तस्तु साक्षात्कृतधर्मा यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा। न्याभा० १.१.७ । ३२ चिख्यायिषया युक्त इत्युक्ता वीतरागता । न्यायमं; भा० १, पृ० १३८ । 33 ऋष्यायम्लेच्छानां समानं लक्षणम् । न्यायभा० १.१.७ । 3४ चैतसेभ्यो हि गुणदोषेभ्यः पुरुषाः सम्यग्मिथ्याप्रवृत्तयः । ते चातीन्द्रियाः स्वप्र भवकायवाग्व्यवहारानुमेयाः स्युः । व्यवहाराश्च प्रायशो बुद्धिपूर्वम् अन्यथापि कर्तुं. शक्यते, पुरुषेच्छावृत्तित्वात् , तेषां च चित्राभिसन्धित्वात् । तदयं लिङ्गसङ्करात् कंधमनिश्चिन्वन् प्रतिपद्येत । प्रमाणवा० स्वार्थानु० (सं० ५०दलसुखभाई माल वणिया) पृ० ७३ । 3५ शब्दोऽनुमानं व्याप्तिबलेनार्थप्रतिपादकत्वाद् धूमवत् । कन्दली पृ० ५१२ । 38 ननु 'एतानि पदानि स्वस्मारितार्थसंसर्गवन्ति आकाङ्क्षादिमत्पदकदम्बकत्वात् सद्वाक्यवत्' इत्यनुमानादेव संसर्गज्ञानसम्भवाच्छब्दो न प्रमाणान्तरमिति चेत् । तर्क दीपिका। ३७. वाक्यरूपस्तु शब्दोऽर्थप्रतिपत्तौ समयमपि नापेक्षत इति सम्बन्धबलेनार्थप्रतिपाद कत्वमसिद्धम् । न च शब्दस्यानुमानस्वमेव निषध्यते । विवक्षाकाशाधिगमें

Loading...

Page Navigation
1 ... 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628