________________
उत्तराध्ययन ॥५४०॥
HASARAMESSASARAM
सततमप्रमत्तस्य भगवतो योगीन्द्रस्य योगाद्भवति सा ऐर्यापथिकी क्रिया ॥ १३॥ तथा भूतग्रामा जीवसङ्घाता- एकत्रिंशश्चतुद्देश ते चामी-“एगिदिय सुहुमि १ यरा २, सन्नि ३ अर-पणिदिआ ४ य सबि-ति-चऊ ७। अपजत्ता मध्ययनम. पजत्ता, भेएणं चउदस १४ ग्गामा ॥१॥" तेषु । तथा परमाश्च ते अधार्मिकाश्च परमाधार्मिकास्तेषु पञ्चदशसु
(३१)
गा १३ | असुरविशेषेषु, यदुक्तं-“अंबे १ अंबरिसी २ चेव, सामे ३ सबले ४त्ति आवरे । रुद्दो ५ बरुद्द ६ काले अ ७, महाकालेत्ति ८ आवरे ॥१॥ असिपत्ते ९ धणू १० कुंभे ११, बालू १२ वेअरणी १३ इय । खरस्सरे १४ महाघोसे १५, एए पण्णरसाहिया॥ २॥” तेषु यो भिक्षुर्यतते, यथायोगपरिहाररक्षणज्ञानैः ॥ १२ ॥
मूलम्-गाहासोलसएहि, तहा अस्संजमम्मि य ।
जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ १३ ॥ व्याख्या-गाथा गाथाभिधानमध्ययनं पोडशं येषां तानि गाथाषोडशकानि सूत्रकृताङ्गप्रथमश्रुतस्कन्धाध्यय-IN नानि तेपु, “समओ १ वेआलिअं २, उवसग्गपरिण ३ थीपरिण्णा य ४। निरयविभत्ती ५ वीरत्थओं ६ य ॥५४०॥ कुसीलाण परिभासा ७॥१॥ वीरिय ८ धम्म ९ समाही १०, मग्ग ११ समोसरण १२ अहतह १३ गंथो १४ । जमतीतं १५ तह गाथा १६, सोलसमं होइ अज्झयणं ॥२॥” तथा असंयमे च सप्तदशभेदे पृथिव्या
२४॥