________________
६
९
१२
मूलम् — किरिआसु भूअग्गामेसु, परमाहम्मिएसु य । जे भिक्खू जयई निचं, से न अच्छइ मंडले ॥ १२ ॥
व्याख्या - क्रियासु कर्मबन्धनिबन्धनभूतचेष्टासु अर्थानर्थादिभेदे त्रयोदशसु यदुक्तं - " अट्ठा १ ऽणट्ठा २ हिंसा ३ कम्हा ४ दिट्ठीय ५ मोस ६ अदिण्णे ७ । अज्झत्थ ८ माण ९ मित्ते १० माया ११ लोभे १२ रियावहिया ॥ १३ ॥ तत्र अर्थेन खपरप्रयोजनेन क्रिया पृथिव्यादिप्राणिवधोऽर्थक्रिया ॥ १ ॥ तद्विपरीता विनापि प्रयोजनं या प्रयुज्यते सा अनर्थक्रिया ॥ २ ॥ असौ मां हतवान् हन्ति हनिष्यति वा तदेनं हन्मीति यद्दण्डारम्भणं सा हिंसाक्रिया ॥ ३ ॥ यत्रान्यार्थ वाणादि मुञ्चन्नन्यं हिनस्ति सा अकस्मात् क्रिया ॥ ४ ॥ यत्राऽशत्रुमपि शत्रुरसौ ममेति बुद्ध्या हिनस्ति सा 'दिट्टीति' दृष्टिविपर्यासक्रिया ॥ ५ ॥ 'मोसत्ति' खस्य खजनानां वा हेतोर्यन्मृषा वक्ति सा मृषाभाषा क्रिया ॥ ६ ॥ 'अदिण्णेत्ति' स्वपरादिकृते यददत्तस्य ग्रहणं साऽदत्तग्रहणक्रिया ॥ ७ ॥ यत्र बाह्यहेतुं विनापि दौर्मनस्यं साऽध्यात्मक्रिया ॥ ८ ॥ यत्तु जातिमदादिना मत्तः परं हीलयति सा मानक्रिया ॥ ९ ॥ 'मित्तत्ति' मित्राणामुपलक्षणत्वान्मातापित्रादिखजनानां स्वल्पेप्यपराधे यद्वधबन्धादितीत्रदण्डकरणं सा मित्रद्वेषवृत्तिक्रिया ॥ १० ॥ मायया दम्भेन यदन्येषां वधादिकरणं सा मायाक्रिया ॥ ११ ॥ लोभेन तु तत्करणं लोभक्रिया ॥ १२ ॥ या पुनः
एकत्रिंशमध्ययनम्.
गा १२