Book Title: Savruttikam Uttaradhyayan Sutram Part 02
Author(s): Unkonwn
Publisher: ZZZ Unknown
View full book text
________________
1, गंधओमरणयं । विजापादाभावात
व्याख्या-या तेषां देवानामायुःस्थितिः सैव कायस्थितिम॒त्वा पुनस्तत्रोत्पादाभावात् ॥ २४१, २४२, २४३॥ षट्त्रिंश
ट्रामध्ययनम्. मूलम्-अणंतकालमुक्कोसं, अंतोमुहत्तं जहण्णयं । विजढंमि सए काए, देवाणं हज्ज अंतरं ॥२४॥
पाणहुन अतरर४४ागा २४४एएसिवण्णओचेव, गंधओरसफासओ। संठाणादेसओ वावि, विहाणाइंसहस्ससो॥२४५॥ २४८ व्याख्या-प्राग्वदिति केषाञ्चिदवयवार्थः ॥ २४४, २४५॥ संप्रति निगमनमाहमूलम्-संसारत्था य सिद्धा य, इइजीवा विआहिआ। रूविणो चेवऽरूवी य,अजीवा दुविहावि अ२४६
व्याख्या-संसारस्थाश्च सिद्धाश्च इत्यनेन पूर्वोक्तन्यायेन जीवा व्याख्याताः, रूपिणोऽरूपिणश्चेति अजीवा अपि द्विविधा व्याख्याता इति योगः ॥ २४६ ॥ अथ कश्चिजीवाजीवविभक्तिश्रवणश्रद्धानमात्रादेव कृतार्थतां मन्येताऽतस्तदाशङ्कापनोदार्थमाहमूलम्-इइ जीवमजीवे अ, सुच्चा सदहिऊण यासवनयाण अणुमए, रमिजा संजमे मुणी॥२४७॥
व्याख्या-इति जीवानजीवांश्च श्रुत्वा श्रद्धाय च सर्वे च ते नयाश्च सर्वनया ज्ञानक्रियानयान्तर्गता नैगमादयस्तेषामनुमतेऽभिप्रेते रमेत संयमे मुनिरिति सूत्रार्थः ॥ २४७ ॥ संयमे रतिं कृत्वा यत्कार्य तदाहमूलम् तओ बहूणि वासाणि,सामण्णमणुपालिआ।इमेण कम्मजोगेणं, अप्पाणं संलिहे मुणी॥२४८॥
GANGAREKAR
बहणिवासानिरिति सच सर्वे
णमणुपालिआ सयमे रतिं कृत्वा ज्ञानक्रियानयान्ता

Page Navigation
1 ... 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596