Book Title: Savruttikam Uttaradhyayan Sutram Part 02
Author(s): Unkonwn
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 587
________________ CAMERASACRACANCY मूलम्-कंदप्पकुक्कआई, तह सीलसहावहासविगहाहिं। विम्हायंतो अपरं, कंदप्पं भावणं कुणइ ॥२६॥ | पत्रिंश__व्याख्या-कन्दर्पकौकुच्ये कुर्वन्निति शेषः, तत्र कन्दर्पः अट्टहासहसनं अनिभृताश्चालापा गुर्वादिनापि सह मध्ययनम्. गा २६१निष्ठुरवक्रोक्त्यादिरूपाः कामकथोपदेशप्रशंसाश्च कन्दर्पः, उक्तं च-"कहकहकहस्स हसणं, कंदप्पो अणिहुआ य २६२ आलावा । कंदप्पकहाकहणं, कंदप्पुवएससंसा य ॥१॥" कौकुच्यं द्विधा-कायेन वाचा च, तत्र कायकौकुच्यं ६ यत्खयमहसन्नेव भ्रनयनादिविकारांस्तथा करोति यथान्यो हसति, यदुक्तं-“भूनयणवयणदसणच्छएहिं करचरण कण्णमाईहिं । तं तं करेइ जह जह, हसइ परो अत्तणा अहसं ॥१॥" तथा तजल्पति येनान्यो हसति नानाविधजीवरुतानि मुखातोद्यवादनं च यत्र कुरुते तद्वाक्कोक्रुच्यं, यदाह-"वायाए कुकुइओ, ते जंपइ जेण हस्सए अन्नो। नाणाविहजीवरुए, कुवइ मुहतूरए चेव ॥१॥" 'तहत्ति' येन प्रकारेण परस्य विस्मय उत्पद्यते, तथा यच्छीलं फलनिरपेक्षा प्रवृत्तिः, स्वभावश्च परविस्मयोत्पादनाभिप्रायेणैव तत्तन्मुखविकाराधिकं खरूपं, हासश्च अट्टहासादिः, विकथाश्च परविस्मापकविविधालापकलापरूपाः शीलखभावहास्यविकथास्ताभिः विस्मापयन् परमन्यं । 'कंदप्पंति' कन्दर्पयोगात् कन्दर्पास्ते च प्रस्तावाद्देवास्तेषामियं तेषूत्पत्तिहेतुतया कान्दप्पी तां भावनां तद्भावाभ्यासरूपां करोति॥ मूलम्-मंता जोगं काउं, भूई कम्मच जे पउंजंति।सायरसइड्डिहेडं,अभिओगं भावणं कुणइ ॥२२॥

Loading...

Page Navigation
1 ... 585 586 587 588 589 590 591 592 593 594 595 596