Book Title: Savruttikam Uttaradhyayan Sutram Part 02
Author(s): Unkonwn
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 595
________________ i शिष्याणुरिमां भावविजयवाचकोऽलिखदृत्तिम् । खपरावबोधविधये स्वल्पधियामपि सुखावगमाम् ॥ १९॥ धिवसुरसवसुधा [१६८९] मितवर्षे श्रीरोहिणीमहापुर्याम् । सोऽस्याः प्रथमादर्श स्वयमेव प्रापयत्सिद्धिम्॥२०॥ गणसुरतरुसुरगिरिकल्पैस्तस्याग्रजैः सतीथ्यश्च । श्रीविजयहर्षकृतिभिर्विदधे साहाय्यमिह सम्यक् ॥२१॥ नुसृत्य पूर्ववृत्तीलिखितायामपि यदत्र दुष्टं स्यात् । तच्छोध्यं मयि कृत्वा कृपां कृतीन्द्रः प्रकृतिसरलैः ॥ २२॥ 'शवेश्वरपार्थप्रभुप्रभावात् प्रभूतशुभभावात् । आचन्द्रार्क नन्दतु वृत्तिरसौ मोदयन्ती ज्ञान् ॥ २३॥ न्ति तुष्टिं पुष्टिं श्रेयः सन्तानसौख्यकमलाश्च । व्याख्यातृश्रोतृणां वृत्तिरसी दिशतु मङ्गलेकगृहम् ॥ २४॥ सूत्रायामिह श्लोक-संख्या संख्याय निर्मिता । शंते द्वे पञ्चपञ्चाशे, सहस्राणि च षोडश ॥ २५॥ "सूत्रग्रन्थाग्रं [२००० ] वृत्तिग्रन्थाग्रं [१४२५५ ] उभयं [ १६२५५ ]" १ श्रीरोहिणीपुरि महद्धौ ॥ इति "" पुस्तके ॥ २ पञ्चपञ्चाशे शते द्वे, "" पुस्तके । Printed by Ramohandra Yosu Shodge, at the Nirnayasagar Press, 23, Kolbhat Lane, Bombay. Published by Vallabhadas Tribhuvandas Gandhi, Secretary, Jina Atmananda Sabha, Bhavanagar

Loading...

Page Navigation
1 ... 593 594 595 596