Book Title: Savruttikam Uttaradhyayan Sutram Part 02
Author(s): Unkonwn
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 592
________________ उत्तराध्ययन] ॥६१४॥ पत्रिंशमध्ययनम्. HAMROSEXRAKESH मूलम् तम्हा जिणपण्णत्ते, अणंतगमपज्जवेहिं संजुत्ते। अज्झाए जहजोगं, गुरुप्पसाया अहिजिज्जा॥३॥ व्याख्या-तस्माजिनप्रज्ञप्ताननन्तैर्गमैरर्थभेदैः पर्यवैः शब्दपर्यायैः संयुक्तान् अध्यायान् उत्तराध्ययनानि यथायोगं योग उपधानाधुचितक्रिया तदनतिक्रमेण गुरुप्रसादादधीयेत पठेन्न तु प्रमादं कुर्यादित्यर्थः । गुरुप्रसादाभिधानं चेह श्रुताध्ययनार्थिना गुरवोऽवश्यं प्रसाद्या इति ख्यापनार्थमिति गाथात्रयार्थः ॥३॥ मूलम्-जस्साढत्ता एए, कहवि समप्पंति विग्घरहिअस्स।सो लखिजइ भवो, पुवरिसी एव भासंति ४ व्याख्या स्पष्टा ॥४॥ इति सम्पूर्णा श्रीउत्तराध्ययनसूत्रवृत्तिः ॥ ॥अथ प्रशस्तिः ॥ अनन्तकल्याणनिकेतनं तं, नमामि शङ्केश्वरपार्श्वनाथम् । यस्य प्रभावाद्वरसिद्धिसौध-मध्यास्त निर्विघ्नमसौ प्रयत्नः१ श्रिया जयन्तींद्युतिमैन्दवींद्रा-ग्मुदाभिवन्दे श्रुतदेवतां ताम्।प्रसादमासाद्य यदीयमेषा,वृत्तिर्मया मन्दधियापि तेने२ सत्कीर्तिलक्ष्मीपरिवर्द्धमान,श्रीवर्द्धमानं जिनराजमीडे।पुनाति लोकं सुरसार्थशाली, यदागमो गाङ्ग इव प्रवाहः॥३॥ तच्छिष्यमुख्यसकलर्द्धिपात्रं,श्रीगौतमो मे शिवतातिरस्तु।गणी सुधर्मा च सतां सुधर्मा-वहोस्तु वीरप्रभुदत्तपट्टः ४ जम्बूद्वीपे सुरगिरिरिव चन्द्रकुलं विभाति तशे । मेरी नन्दनवनमिव तस्मिन्नन्दति तपागच्छः॥५॥ ॥६१४॥

Loading...

Page Navigation
1 ... 590 591 592 593 594 595 596