Book Title: Savruttikam Uttaradhyayan Sutram Part 02
Author(s): Unkonwn
Publisher: ZZZ Unknown
View full book text
________________
उत्तराध्ययन ॥६०१॥
मूलम्-चतुरिंदिआ एएऽणेगहा एवमायओ। लोगस्स एगदेसंमि, ते सत्वे परिकित्तिआ॥१४९॥ त्रिंशसंतई पप्पणाईआ, अपज्जवसिआवि अ। ठिइं पडुच्च साईआ, सपजवसिआवि अ॥१५०॥
मध्ययनम्. छच्चेव य मासाऊ, उक्कोसेण विआहिआ। चउरिंदिअआऊठिई, अंतोमुहुत्तं जहपिणआ।१५१॥
|गा १४९संखेज्जकालमुक्कोसं, अंतोमुहत्तं जहन्नगं । चउरिदियकायठिई, तं कायं तु अमुंचओ।१५२॥
१५७ अणंतकालमुक्कोसं, अंतोमुहत्तं जहन्नगं। चउरिंदिआण जीवाणं, अंतरेअं विआहिअं१५३।
एएसिं वण्णओ चेव, गंधओ रसफासओ।संठाणादेसओवावि, विहाणाइं सहस्ससो।१५४। पञ्चेन्द्रियानाहमूलम्-पंचिंदिआउजे जीवा,चउविहा ते विआहिआ। नेरइआ तिरिक्खा य,मणुआ देवा य आहिआ॥ 8 । नैरयिकानाहमूलम्-नेरईआ सत्तविहा, पुढवीसु सत्तसु भवे।रयणाभसकराभा, वालुआभा य आहिआ ॥१५६॥
॥६०१॥ पंकाभा धूमाभा, तमा तमतमा तहा । इति नेरइआ एते, सत्तहा परिकित्तिआ ॥१५७॥ व्याख्या-नैरयिकाः सप्तविधाः किमिति ? यतस्ते पृथ्वीषु सप्तसु भवेयुः ततस्तद्भेदास्तेषां ससविधत्वमिति
RSSICALCAMASCIENCSANCHAR

Page Navigation
1 ... 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596