Book Title: Savruttikam Uttaradhyayan Sutram Part 02
Author(s): Unkonwn
Publisher: ZZZ Unknown
View full book text
________________
उत्तराध्ययन ॥६०६॥
षट्त्रिंशमध्ययनम्
एतानेव नामत आहमूलम्-असुरा १ नाग २ सुवण्णा ३, विजू ४ अग्गी अ५ आहिआ।
दीवो ६ दहि ७ दिसा ८वाया ९, थणिआ १० भवणवासिणो ॥ २०४ ॥ व्याख्या-अत्र असुराः असुरकुमाराः कुमारवत्क्रीडाप्रियत्वात् द्वेष-भाषा-शस्त्र-यान-वाहनादिभूषापरत्वाचामी कुमारा इत्युच्यन्ते । एवं नागादिष्वपि कुमारशब्दो योज्यः ॥ २०४ ॥
मूलम्-पिसाय १ भूआ २ जक्खा य ३, रक्खसा ४ किन्नरा य ५ किंपुरिसा ६।
महोरगा ७ य गंधवा ८, अट्टविहा वाणमंतरा। २०५॥ व्याख्या-अन्येऽप्यष्टौ व्यन्तरा 'अणपण्णी'प्रभृतय एष्वेवान्तर्भावनीयाः ॥ २०५॥
मूलम्-चंदा १ सूरा य २ नक्खत्ता ३, गहा ४ तारागणा ५ तहा।
ठिआ विचारिणो चेव, पंचविहा जोइसालया ॥ २०६॥ व्याख्या-'विचारिणोत्ति' विशेषेण मेरुपादक्षिण्यलक्षणेन चरन्तीति विचारिणः, तत्रामी मनुष्यक्षेत्रावहिः स्थिता एव सन्ति, तन्मध्ये तु विचारिण एव ॥ २०६ ॥
१०४२०६
SUAE%ACCOACCI
॥६०

Page Navigation
1 ... 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596