Book Title: Savruttikam Uttaradhyayan Sutram Part 02
Author(s): Unkonwn
Publisher: ZZZ Unknown
View full book text
________________
पत्रिंशमध्ययनम्. गा१९६१०३
व्याख्या-संमूछिमानां एष एव भेदो यो गर्भजानां, ते हि तेषामेव वातपित्तादिषु सम्भवन्तीति ॥ १९६ ।। मूलम्-संतई पप्पडणाईआ, अपज्जवसिआवि अ। ठिइं पडुच्च साईआ, सपज्जवसिआवि अ॥१९७॥
पलिओवमाइं तिणि उ,उक्कोसेण विआहिआ।आऊठिई मणुआणं,अंतोमुहत्तं जहपिणआ१९८ व्याख्या-पल्यत्रयं स्थितिश्च युगलिनां ज्ञेया, संमूर्च्छिममनुष्याणां तु उत्कृष्टमप्यन्तर्मुहूर्तमेव ॥ १९८॥ मूलम्-पलिओवमाइं तिणि उ,उक्कोसेण विआहिआ। पुवकोडीपुहुत्तेणं,अंतोमुहत्तं जहण्णगा।१९९।
व्याख्या-त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वेन पूर्वकोटिसप्तकात्मकेनाधिकानीति शेषः ॥ १९९ ॥ मूलम्-कायठिई मणुआणं, अंतरं तेसिमं भवे । अणंत कालमुक्कोसं, अंतोमुहत्तं जहण्णगं ॥२०॥
एएसिं वण्णओ चेव,गंधओ रसफासओ। संठाणादेसओ वावि,विहाणाई सहस्ससो२०१॥ देवानाहमूलम्-देवा चउबिहा वुत्ता, ते मे कित्तयओ सुण । भोमेजवाणमंतरजोइसवेमाणिआ तहा ॥२०२॥
व्याख्या-'भोमेजत्ति' भूमौ भवा भौमेया भवनपतयः ॥ २०२॥ एषामुत्तरभेदानाहमूलम्-दसहा भवणवासी,अट्टहा वणचारिणो। पंचविहा जोइसिआ,दविहा वेमाणिआ तहा ।२०३।
वृत्ता, ते मे कित्तयओ सुणा
॥ एषामुत्तरभेदानाह-सातहा ।२०३

Page Navigation
1 ... 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596