Book Title: Savruttikam Uttaradhyayan Sutram Part 02
Author(s): Unkonwn
Publisher: ZZZ Unknown
View full book text
________________
उत्तराध्ययन ॥६०७॥
२२१
व्याख्या-अवेयकेषु हि त्रीणि त्रिकानि, तत्र प्रथमत्रिकं अधस्तनत्वेन हिटिममित्युच्यते, तत्रापि प्रथमं ग्रैवे- षट्त्रिंशयकमधस्तनाधस्तनत्वेन हिडिमहिट्ठिममिति, तत्र भवा देवा हिटिमाहिटिमा इति। एवं सर्वत्रापि भावनीयम् २११, मध्ययनम्. २१२, २१३ ॥ इहोत्तरार्द्धनानुत्तरविमानानाह ॥ २१४ ॥
&ा (३६)
गा २१५मूलम्-लोगस्स एगदेसम्मि, ते सव्वे परिकित्तिआ। इत्तो कालविभागं तु, तेसिं वोच्छं चउविहं॥
संतई पप्पऽणाईआ,अपजवसिआवि अ। ठिइं पडुच्च साईआ,सपज्जवसिआविअ ॥ २१६ ॥ साहियं सागरं इक्कं, उक्कोसेण ठिई भवे ।भोमेज्जाणं जहन्नेणं, दसवास सहस्सिआ॥ २१७॥ पलिओवममेगं तु, उक्कोसेण ठिई भवे । वंतराणं जहन्नेणं, दसवास सहस्सिआ ॥ २१८॥
पलिओवमं तु एगं, वासलक्खेण साहि। पलिओवमट्रभागो, जोईसेसु जहानिआ ॥२१९॥ व्याख्या-अत्र वर्षलक्षाधिकं पल्योपमं उत्कृष्टा स्थितिरिति गम्यं, इयं च चन्द्रविमानदेवानां, जघन्या तु ताराविमानदेवानाम् ॥ २१५, २१६, २१७, २१८, २१९ ॥ मूलम्-दो चेव सागराइं, उक्कोसेण विआहिआ। सोहम्मम्मि जहणणेणं,एगंच पलिओवमं ॥ २२०॥
सागरा साहिआ दुन्नि,उक्कोसेण विआहिआ। ईसाणंमि जहणणेणं,साहिअंपलिओवमं ॥२२१॥
॥६०७॥

Page Navigation
1 ... 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596