Book Title: Savruttikam Uttaradhyayan Sutram Part 02
Author(s): Unkonwn
Publisher: ZZZ Unknown
View full book text
________________
| पत्रिंशमध्ययनम्. गा१८१
मूलम्-लोएगदेसे ते सव्वे, न सवत्थ विआहिआ । एत्तो कालविभागं तु,तेसिं वोच्छं चउबिह।१८१
संतई पप्पणाईआ, अपज्जवसिआवि अ। ठिइं पडुच्च साईआ, सपज्जवसिआवि अ॥१८२॥ . पलिओवमा उतिपिण उ, उक्कोसेण विआहिआ। आउठिई थलयराणं, अंतोमुहत्तं जहण्णिआ व्याख्या-अत्र चायं विशेषो गर्भजभुजोर-परिसर्पयोरुत्कृष्टमायुः पूर्वकोटिः, संमूछिमयोस्तु तयोः क्रमात् द्वाचत्वारिंशत्रयःपञ्चाशच वर्षसहस्राः । संमूर्च्छजस्थलचराणां तु चतुरशीतिवर्षसहस्रा इति ॥ १८३॥ मूलम-पलिओवमाइं तिण्णि उ, उक्कोसेण विआहिआ। पुवकोडीपुहत्तेणं,अंतोमुहत्तं जहनिआ ।१८४।
व्याख्या-अत्र पल्योपमत्रयमायुयुगलिचतुष्पदतिरश्चां तद्भवानन्तरं च न पुनस्तेष्वेवोत्पादः, ततः पूर्व तु उत्कर्षतोऽपि तेषु पूर्वकोटिमानायुषः सप्त भवा भवन्तीति पूर्वकोटिपृथक्त्वाधिकपल्यत्रयमाना तेषां काय स्थितिः ॥१८४॥ मूलम्-कायठिई थलयराणं, अंतरं तेसिमं भवे । कालं अणंतमुकोस, अंतोमुहत्तं जहन्नगं ॥१८५॥
विजदंमि सए काए,थलयराणं तु अंतरं। चम्मे उलोमपक्खीअ,तइआ समुग्गपक्खी ॥१८६।
विततपक्खी अबोधवा,पक्खिणो उचउबिहा । लोएगदेसे ते सवे,न सवत्थ विआहिआ॥१८७ व्याख्या-अत्र पूर्वार्द्धन स्थलचराणामन्तरद्वारं समाप्योत्तरार्द्धन खचरानाह-'चम्मे उत्ति' प्रक्रमाचर्मपक्षिण

Page Navigation
1 ... 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596