Book Title: Savruttikam Uttaradhyayan Sutram Part 02
Author(s): Unkonwn
Publisher: ZZZ Unknown
View full book text
________________
उत्तराध्ययन ॥५९५॥
१५
१८
२१
२४
च वट्टा दृषत् ५ लवणं समुद्रलवणादि ६ ऊषः क्षारमृत्तिका ७ अर्यस्तम्रित्र कसी संकरूप्य सुवर्णानि प्रतीतानि, वज्रं हीरकः १४ ॥ ७३ ॥
मूलम् — हरिआले हिंगुलए, मनोसिला सासगंजणपवाले। अब्भपँडलब्भर्वालुअ, बायरकाए मणिविहाणा
व्याख्या -- हरितालादयः प्रतीताः, सासको धातुविशेषः, अञ्जनं, प्रवालं विद्रुमं, अभ्रपटलमभ्रकं, अभ्रवालुका अभ्रपटलमिश्रा वालुका । बादरकाये वादरपृथ्वीकायेऽमी भेदाः । 'मणिविहाणत्ति' चस्य गम्यत्वान्मणिविधानानि च मणिभेदाः ॥ ७४ ॥ मणिभेदानाह—
मूलम् — गोमेजए अ रुोंगे, अंके फलिहें अ लोहिअक्खे अ । मरगय-मसारगल्ले, भुअमोअंग इंदनीले अ॥ ७५ ॥ चंदणं गेय हंसंगेब्भ पुलैए 'सोगंधिए अबोध । चंदभवेरै लिए, जलकते सूरकंते अ ॥ ७६ ॥
व्याख्या - इह च पृथिव्यादयश्चतुर्द्दश हरितालादयोऽष्टौ गोमेदकादयश्च क्वचित्कथञ्चित्कस्यचिदन्तर्भावाच्चतुर्द्दशेत्यमी मीलिताः पत्रिंशद्भवन्तीति सूत्रनवकार्थः ॥ ७६ ॥ प्रकृतोपसंहारपूर्वकं सूक्ष्मपृथ्वीकायिकानाह— | मूलम् — एते खरपुढवीए, भेआ छत्तीसमाहिआ। एगविहमनाणत्ता, सुहुमा तत्थ विआहिआ ॥७७॥
पटूत्रिंश
मध्ययनम्.
(३६)
गा ७४-७७
॥५९५॥

Page Navigation
1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596