Book Title: Savruttikam Uttaradhyayan Sutram Part 02
Author(s): Unkonwn
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 562
________________ उत्तराध्ययन ॥५९९॥ १५ १८ २१ २४ वायुजीवानाह मूलम् - दुविहा वाउजीवा उ, सुहुमा बायरा तहा । पज्जत्तमपजत्ता, एवमेएं दुहा पुणो ॥ ११७ ॥ बायरा जे उ पज्जत्ता, पंचहा ते पकित्तिआ । उक्कलिआ मंडलिआ, घण गुंजा सुद्धवाया य ११८ व्याख्या - 'पंचहत्ति' पञ्चधेत्युपलक्षणं, अत्रैवास्याऽनेकधेत्यभिधानात् । उत्कलिका वाता ये स्थित्वा २ वान्ति, मण्डलिका वाता वातोलीरूपाः, घनवाता रत्नप्रभाद्याधाराः, गुजवाता ये गुञ्जन्तो वान्ति, शुद्धवाताः सहजवाता मन्दानिलादयः ॥ ११८ ॥ मूलम् - संवहगवाए अ, णेगहा एवमायओ । एगविहमनाणत्ता, सुहमा ते विआहिआ ॥ ११९॥ व्याख्या - संवर्त्तकवाता ये बहिः स्थितमपि तृणादि विवक्षितक्षेत्रान्तः क्षिपन्ति ॥ ११९ ॥ मूलम् -सुहुमा सबलोगंमि, लोगदेसे अ बायरा । एत्तो कालविभागं तु, तेसिं वोच्छं चउविहं ॥ १२०॥ संत पप्पऽणाईआ, अपज्जवसिआवि अ । ठिंइं पडुच्च साईआ, सपज्जवसिआवि अ ॥१२१॥ तिण्णेव सहस्साई, वासाणुक्कोसिआ भवे । आऊटिई आऊणं, अंतोमुहुत्तं जहन्निआ ॥१२२॥ असंखकालमुक्कोसा, अंतोमुहुत्तं जहन्निया । कायठिई वाऊणं, तं कार्यं तु अमुंचओ ॥ १२३ ॥ षटूत्रिंशमध्ययनम्. (३६) गा ११७१२३ ॥५९९ ॥

Loading...

Page Navigation
1 ... 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596