Book Title: Savruttikam Uttaradhyayan Sutram Part 02
Author(s): Unkonwn
Publisher: ZZZ Unknown
View full book text
________________
उत्तराध्ययन ॥५९७॥
व्याख्या-अत्र 'रुक्खत्ति' वृक्षाः चूतादयः॥१॥ गुच्छा वृन्ताकिप्रमुखाः ॥२॥ गुल्मा नवमालिकाद्याः षत्रिंशF॥३॥ लताश्चम्पकलतामुख्याः ॥ ४ ॥ वल्यस्त्रपुषीप्रभृतयः ॥ ५॥ तृणानि जुञ्जकार्जुनादीनि ॥६॥९४॥
मध्यययम्. मूलम्-वलयलया पवगा कुहणा, जलरुहा ओसही तहा ।
का (३६)
&ागा ९५-९८ हरिअकाया य बोधवा, पत्तेआ इति आहि आ ॥९५॥ व्याख्या-'वलयलयत्ति' लतावलयानि नारिकेलीकदल्यादीनि, तेषां हि शाखान्तराभावेन लतात्वं वलयाकारत्वेन च वलयत्वं ज्ञेयम् ॥७॥ पर्वाणि सन्धयस्तेभ्यो जाताः पर्वजा इक्षुप्रमुखाः॥८॥ कुहणा भूमिस्फोटाश्छत्राकाराः ॥९॥ जलरुहाः पद्माद्याः ॥१०॥ ओषध्यः फलपाकान्ताः शाल्यादयः ॥ ११॥ तथेति समुच्चये, हरितान्येव काया येषां ते हरितकायाः तन्दुलीयकाद्याः॥१२॥ चशब्दः स्वगतानेकभेदसूचकः॥९५॥ साधारणानाहमूलम्-साहारणसरीरा उ, गहा ते पकित्तिआ। आलूए मूलए चेव, सिंगबेरे तहेव य ॥ ९६ ॥ हिरिली सिरिली सिस्सिरिली, जावईकेअकंदली। पलंड लसण कंदे कंदली अ कुहुवए ॥९७॥
॥५९७॥ लोहणी हुअ थीह अ, कुहगा य तहेव य । कण्हे अ वज्जकंदे अ, कंदे सूरणए तहा ॥९८॥ १ "येषां ते" इतिपाठो 'घ' पुस्तके नास्ति ॥
२१/

Page Navigation
1 ... 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596