Book Title: Savruttikam Uttaradhyayan Sutram Part 02
Author(s): Unkonwn
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 559
________________ मध्ययनम्. |गा ९९| १०३ अस्सकपणी अबोधवा, सीहकपणी तहेव य। मुसुंढी अहलिद्दा य, णेगहा एवमायओ॥ ९९ ॥ व्याख्या-एते आलुकाद्या हरिद्रापर्यन्ताः प्रायः कन्दविशेषास्तत्तद्देशप्रसिद्धाः ॥९६॥ ९७ ॥ ९८॥ ९९ ॥ मूलम्-एगविहमनाणत्ता, सुहुमा तत्थ विआहिआ।सुहुमा सबलोगंमि, लोगदेसे अ बायरा॥१०॥ ___ व्याख्या-सूक्ष्माणां सर्वेषामेकविधत्वं साधारणशरीरत्वात् ॥ १०॥ मूलम्-संतई पप्पऽणाईआ, अपज्जवसिआवि अ । ठिइं पडुच्च साईआ, सपज्जवसिआ वि अ॥१०१॥ दस चेव सहस्साई, वासाणुकोसिअं भवे । वणस्सईण आउं तु, अंतोमुहत्तं जहन्नगं ॥१०॥ | व्याख्या-अत्र ज्येष्ठं आयुः प्रत्येकशरीरपर्याप्तबादरवनस्पतीनामेव, तदितरेषां तु तेषां सर्वेषामपि जघन्यमेव, एवं पूर्वोक्तयोः पृथ्वीकायापकाययोः वक्ष्यमाणयोश्च तेजोवाय्वोः पर्याप्तवादराणामेव ज्येष्ठस्थितिर्भवतीति ध्येयम्॥१०१११०२॥ मूलम्-अणंतकालमुक्कोसा, अंतोमुहत्तं जहण्णगा। कायठिई पणगाणं, तं कायं तु अमुंचओ।१०३। ___ व्याख्या- अत्र ‘पणगाणंति' पनकानां पनकोपलक्षितानां वनस्पतीनां, इह च सामान्येन वनस्पतिजीवान्नि|गोदान् वाश्रित्यानन्तकालमुच्यते, विशेषविवक्षायां तु प्रत्येकतरुवादरनिगोदयोरुत्कृष्टा कायस्थितिः सप्ततिकोटाको|टिसागरमाना, सूक्ष्मनिगोदानां च स्पृष्टव्यवहारराशीनामसंख्येयकालमानेति ॥ १०३॥

Loading...

Page Navigation
1 ... 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596