Book Title: Savruttikam Uttaradhyayan Sutram Part 02
Author(s): Unkonwn
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 537
________________ षट्त्रिंश* मध्ययनम्. गा ६-८ RESERECASTAR मूलम्-आगासे तस्स देसे अ, तप्पएसे अ आहिए । अद्धासमये चेव, अरूवी दसहा भवे ॥६॥ व्याख्या-आङिति मर्यादया खरूपात्यागरूपया काशन्ते भासन्तेऽस्मिन् पदार्था इत्याकाशं तदेवास्तिकायः आकाशास्तिकायः ॥ १॥ तस्य देशश्च ॥ २॥ तत्प्रदेशश्चाख्यातः ॥३॥ एवं ॥९॥ अद्धा कालवद्रूपः समयोऽद्धासमयोऽनिर्विभागत्वाचास्य न देशप्रदेशसम्भवः, आवलिकाद्यास्तु कालभेदा व्यवहारत एवोच्यन्त इति नेह विवक्षिताः, एवमरूपिणो दशधा भवेयुरिति सूत्रत्रयार्थः ॥ ६॥ सम्प्रत्येतानेव क्षेत्रत आह__ मूलम्-धम्माधम्मे अ दोवेए, लोगमेत्ता विआहिआ। लोआलोए अ आगासे, समए समयखेत्तिए ॥ ७॥ व्याख्या-धर्माधम्मौ च धर्मास्तिकायाधर्मास्तिकायौ लोकमात्रौ व्याख्यातो, लोकेऽलोके चाकाशं सर्वगतत्वात्तस्य, समयोऽद्धासमयः समयक्षेत्रमर्द्धतृतीयद्वीपवार्द्धिद्वयरूपं विषयभूतमस्यास्तीति समयक्षेत्रिकस्वत्परतस्वस्याभावादिति सूत्रार्थः ॥७॥ अथामूनेव कालत आहमूलम्-धम्माधम्मागासा, तिपिणऽवि एए अणाइआ। अपजवसिआ चेव, सव्वद्धं तु विआहिआ ८ व्याख्या-धर्माधर्माकाशानि त्रीण्यप्येतानि अनादिकानि अपर्यवसितानि चैव अनन्तानीत्यर्थः, 'सबद्धं तुत्ति' सर्वाद्धामेव सर्वदा खखरूपात्यागता नित्यानीति यावत् व्याख्यातानि ॥८॥ ACARSANSAR

Loading...

Page Navigation
1 ... 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596