________________
उत्तराध्ययन
५४३॥
E
एकत्रिंशमध्ययनम्.
(३१) गा१९
२५ वेयणाहिआसणया २६ । तह मारणंतिअहिआसणा य २७ एएऽणगारगुणा ॥२॥" प्रकृष्टः कल्पो यतिव्यवहारो यत्र स प्रकल्पः, स चेहाचाराङ्गमेव शस्त्रपरिज्ञाद्यष्टाविंशत्यध्ययनात्मकं तस्मिन् , उक्तं च-"सत्थप- |रिण्णा १ लोगविजओ २ सीओसणिज ३ सम्मत्तं ४ । आवंति ५ धुव ६ विमोहो ७ उवहाणसुअं८ महपरिण्णा ९॥१॥ पिंडेसण १० सेजि ११ रिआ १२, भासा १३ वत्थेसणा य १४ पाएसा १५ । उग्गहपडिमा १६ सत्तिकसत्तया २३ भावण २४ विमुत्ती २५॥२॥ उग्घाय २६ मणुग्घायं २७, आरोवण २८ तिविहमो णिसीहं तु। इअ अट्ठावीसविहो, आयारपकप्पनामो उ ॥३ तथैव तेनैव यथावदासेवनादिप्रकारेण तुः पूत्तौ यो भिक्षुर्यतते॥१८॥ मूलम्-पावसुयपसंगेसु, मोहहाणेसु चेव य । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥१९॥ ___ व्याख्या-पापश्रुतेषु प्रसङ्गास्तथाविधासक्तिरूपाः पापश्रुतप्रसङ्गाः तेषु एकोनत्रिंशद्भेदेषु, उक्तं च-"अटुंगनिमिताई, दिबु १ पायं २ तलिक्ख ३ भोमं च । अंग ५ स्सर ६ लक्खण ७ वंजणं च ८तिविहं पुणे केक ॥१॥ त्रैविध्यमेवाह-सुत्तं १ वित्ती २ तह वत्तिअं३ च २४ पावसुअमउणतीसविहं । गंधच २५ नट्ट २६ वत्थु २७ आउं २८ धणुवेअसंजुत्तं २९ ॥२॥ तत्र दिव्यं व्यन्तराट्टहासादि ॥१॥ उत्पातं सहजरुधिरवृष्ट्यादि ॥२॥आन्तरिक्षं ग्रहभेदादि ॥ ३ ॥ भौमं भूकम्पादि ॥४॥ आङ्गमङ्गस्फुरणादि ॥५॥ खरं षडादिकं ॥ ६ ॥ लक्षणं पुरुषा
॥५४३॥