________________
१२
तंजहा- पढमवए, इरिआसमिई १ मणगुत्ती २ वयगुत्ती ३ आलोइऊण पाणभोअणं ४ आयाणभंडमत्तनिक्खेवणा| समिई ॥ ५ ॥ बीअवए, अणुवीअभासणया १ कोहविवेगे २ लोहविवेगे ३ भयविवेगे ४ हासविवेगे ॥ ५ ॥ तइअवए, उग्गहअणुण्णवणया १ उग्गहसीमजणणया २ सयमेव उग्गहअणुगिण्हणया ३ साहम्मिअउग्गहं अणुण्णविअ भुंजणया ४ साहारणभत्तपाणं अणुण्णविअ परिभुंजणया ॥ ५ ॥ चउत्थवए, इत्थिपसुपंडगसंसत्तसयणासणवज्जणया १ इत्थीकहविवजणया २ इत्थीइंदिआण आलोयणवजणया ३ पुवरयपुचकीलिआणं विसयाणं असरणया ४ पणीयाहारविवज्जणया ॥ ५ ॥ पंचमद्दए, सोइंदियरागोवरमे १ एवं पंचवि इंदिआ ॥ ५ ॥ एवं ॥ २५ ॥ 'उद्देसेसुत्ति' उद्देशेषु उद्देशनकालेंषु दशादीनां दशाकल्पव्यवहाराणां पडविंशतौ इति शेषः, उक्तं हि - "दस उद्देसणकाला, दसाण कप्पस्स होति छच्चेव । दस चेव य ववहारस्स, होंति सचेवि छवीसं ॥ १ ॥ यो भिक्षुर्यतते परिभावनाप्ररूपणादिभिः ॥ १७ ॥
| मूलम् - अणगारगुणेहिं च, पकप्पंमि तहेव य । जो भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥१८॥
व्याख्या - अनगारगुणा व्रतादयः सप्तविंशतिः, "वयछक्क ६ मिंदिआणं च निग्गहो ११ भाव १२ करणसचं च १३ । खमया १४ विरागया १५ विय, मणमाईणं निरोहो अ १८ ॥ १ ॥ कायाण छक्क २४ जोगंमि जुत्तया
एकत्रिंशमध्ययनम्. गा १८