Book Title: Savruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 450
________________ आगम (४५) प्रत सूत्रांक [१४६ -१४७] गाथा: ||--|| दीप अनुक्रम [३०० -३०९] [भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं + वृत्ति:) मूलं [१४६-१४७] / गाथा ||११५-११८|| आयभावे ओहिदंसणं ओहिदंसणिस्स सव्वरूविदव्वेसु न पुण सव्वपज्जवेसु केव लहंसणं केवलदंसणिस्स सव्वदव्वेसु अ सव्वपज्जवेसु अ, से तं दंसणगुणप्पमाणे । दर्शनावरण कर्मक्षयोपशमादिजं सामान्यमात्रग्रहणं दर्शनमिति, उक्तं च-- "जं सामन्नरगहणं भाषाणं नेय कहुमागारं । अविसेसिऊन अत्थे दंसणमिह बुचए समए ॥ १ ॥” तदेवात्ममो गुणः स एव प्रमाणं दर्शनगुणप्रमाणम् इदं च चक्षुर्दर्शनादिभेदाचतुर्विधं तत्र भावचक्षुरिन्द्रियावरणक्षयोपशमाद् व्रध्येन्द्रियानुपघाताच चक्षुर्दर्शनिन:-चक्षुर्धर्शनलब्धिमतो जीवस्य घटादिषु द्रव्येषु चक्षुषो दर्शनं चक्षुर्दर्शनं भवतीति क्रियाध्याहारः, सामान्यविषयत्वेऽपि चास्य यद् घटादिविशेषाभिधानं तत्सामान्यविशेषयोः कथञ्चिदभेदादेकान्तेन विशेषेभ्यो व्यतिरिक्तस्य सामान्यस्याग्रहणस्यापनार्थम् उक्तं च- “निर्विशेषं विशेषाणां ग्रहो दर्शनमुच्यते" इत्यादि, चक्षुर्वर्जशेषेन्द्रियचतुष्टयं मनश्चापधुरुच्यते, तस्य दर्शनमचक्षुर्दर्शनं तदपि भावाच क्षुरिन्द्रियावरणक्षयोपशमाद् द्रव्येन्द्रियानुपघाताच अचक्षुर्दर्शनिन:- अचक्षुर्दर्शनलब्धिमतो जीवस्यात्मभावे भवति, आत्मनि-जीवे भावः संश्लिष्टतया सम्बन्धो, विषयस्य घटादेरिति गम्यते, तस्मिन् सति इदं मादुर्भवतीत्यर्थः, इदमुक्तं भवति-चक्षुरप्राप्यकारि ततो दूरस्थमपि स्वविषयं परिच्छिनत्तीत्यस्यार्थस्य स्थापनार्थ १ यत्सामान्यमदणं भावानां नैव वाकारम् अविशेषयित्वा अर्थान् दर्शनमित्युच्यते समये ॥ १ ॥ For hate & Personal Use City पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[४५] चूलिकासूत्र [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि - रचिता वृत्तिः ~450~

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560