Book Title: Savruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 529
________________ आगम (४५) प्रत सूत्रांक [१५५] गाथा: ॥१-२|| दीप अनुक्रम [3369 -३४०] अनुयो० मलधा रीया ॥ २५९ ॥ [भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं + वृत्ति:) मूलं [ १५५] / गाथा ||१९३३-१३४ || "तेवसंजमो अणुमओ निग्गंधं पवयणं च ववहारो । सहुज्जुसुयाणं पुण निव्वाणं संजमो चेव ॥ १ ॥ "ति, किं सामायिकमित्यत्र प्रत्युत्तरयिष्यति - "जीवो गुणपडिवण्णो णयस्स दव्वद्वियस्स सामइय" मित्यादि, कतिविधं तदित्यत्र निर्वचनविष्यति - "सामाइयं च तिविहं समत्त सुयं तहा चरितं चेत्यादि, कस्य सामा| विकमित्यत्राभिधास्यति - "जैस्स सामाणिओ अप्पा' इत्यादि, क सामायिकमित्येतदपि – “खेत्तदिसकालगइभवियस णिउस्सासदिट्टिमाहारे इत्यादिना द्वारकपालेन निरूपयिष्यति, केषु सामायिकमित्यत्रोत्तरं सर्वद्रव्येषु, तथाहि "सर्व्वगयं सम्मत्तं सुए चरिते न पज्जवा सव्वे । देसविरहं पहुंचा दुण्हवि पडिसेहणं कुजा ||२१||" इति दर्शयिष्यति, कथं सामायिकमवाप्यत इत्यत्र - "माणुस्स खेत जाई कुलख्वारोग आउयं बुद्धीत्यादि प्रतिपादयिष्यति, कियचिरं कालं तद्भवतीति चिन्तायामभिधास्यति – “सम्मत्तस्स सुपरस य छावहि सागरोवमाइ ठिइ । सेसाण पुष्वकोडी देसूणा होइ उक्कोसा ॥ १ ॥” 'कइति कियन्तः सामायिकस्य युगपत् प्रतिपद्यमानकाः पूर्वप्रतिपन्ना वा लभ्यन्ते इति वक्तव्यं, भणिष्यति च – “सम्मत्तदेसविरया पलियस्स असंख वृत्तिः उपक्रमे अनुगमे० १ तपःसंयमोऽनुमतो नैर्ग्रन्थं प्रवचनं च व्यवहारः शब्दसुत्राणां पुनर्निर्वाणं संगमचैव ॥ १ ॥ २ जीयो गुणप्रतियो नयस्य द्रव्यार्थिकस्य सामायिकम् ३ सामायिकं च त्रिविधं सम्यक्त्वं श्रुतं तथा चारित्रं च ४ यस्य सामानिकः (सत्रिहित) आत्मा ५ क्षेत्र विकालगतिभव्यसंयुच्छ्रासह ६ सर्वगतं सम्यक्त्वं ते चारित्रे न पर्यवाः सर्वे देशविरतिं प्रतीत्य द्वयोरपि प्रतिषेधनं कुर्यात् ॥ १ ॥ ७ मानुष्यं क्षेत्र जातिः कुलं रूपमारोग्यमायुर्बुद्धिः ८ सम्यक्त्वस्य ४ ॥ २५९ ॥ श्रुतस्य च षट्षष्टिः सागरोपमाणि स्थितिः शेषयोः पूर्वकोटी देशोना भवत्युत्कृष्टा ॥१॥ ९ सम्यक्त्व देश विरती पस्यास सयभागमात्रास्तु. For & Personal Use City पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[४५] चूलिकासूत्र [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि - रचिता वृत्तिः ~ 529~

Loading...

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560