Book Title: Savruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 538
________________ आगम (४५) [भाग-३९] "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:) ....... मूलं [१५५] / गाथा ||१३३-१३५|| ........... प्रत सूत्रांक [१५५] गाथा: ||१-३|| सूत्रानुगमेन च सूत्रे समुचारिते पदच्छेदे च कृते सूत्रालापकानामेव नामस्थापनादिनिक्षेपमात्रमभिधाय मूबालापकनिक्षेपः कृतार्थों भवति, शेषस्तु पदार्थपदविग्रहादिनियोगः सर्वोऽपि सूत्रस्पर्शिकनियुक्ते, वक्ष्यमाणनेगमादिनयानामपि प्रायः स एव पदार्थादिविचारो विषयः, ततो वस्तुवृत्त्या सूत्रस्पर्शिकनियुक्त्यन्त चिन एवं नया:, आह च भाष्यकार:-"होई कयत्थो वोत्तुं सपयच्छेयं सुर्य सुयाणुगमो । सुत्तालावगनासो ना-1 माइन्नासविणिओगं ॥१॥ सुत्तफासियनिज्जुत्तिविणिओगो सेसओ पयत्थाइ । पार्य सो चिय नेगमनयाइमयगोयरो होइ ॥२॥" अनेन च विधिना सूत्रे व्याख्यायमाने सूत्रं सूत्रानुगमादयश्च युगपत्समाप्यन्ते, यत आह भाष्यसुधाम्भोनिधिः-"सुत्तं सुत्ताणुगमो सुत्तालाषयकओ य निक्खेयो । सुत्तफासिपनिज्जुत्ती नया य समगं तु वचंति ॥१॥” इत्यलं विस्तरेण । 'से तं अणुगमो'त्ति अनुगमः समाप्तः ॥१५५ ॥ अथ नयद्वारमभिधित्सुराह सें किं तं णए ?, सत्त मूलणया पण्णत्ता, तंजहा-णेगमे संगहे ववहारे उज्जुसुए सदे समभिरूढे एवंभूए, तत्थ-णेगेहिं माणेहिं मिणइत्ति णेगमस्स य निरुत्ती । सेसाणंपि १ भवति कृतार्थ उक्त्वा सपदच्छेद सूत्र सूत्रानुगमः । सूत्रालापकन्यासो नामादिन्यासविनियोगम् ॥१॥ सूत्रस्पर्शकनिथुकिविनियोगः शेषकः पदार्थादिः । प्रायः स एव नैगमनयादिमतगोचरो भवति ॥ २॥ २सूर्य सूत्रानुगमः सूत्रालापककृतश्च निक्षेपः । सूत्रस्पकिनियुक्तिनयाय समकं तु मणन्ति ॥१॥ दीप अनुक्रम [३३७-३४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: अथ 'नय' प्ररुपणा आरभ्यते ~538~

Loading...

Page Navigation
1 ... 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560