Book Title: Savruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 550
________________ आगम (४५) [भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्तिः ) ....... मूलं [१५६] / गाथा ||१३६-१४१|| ............. प्रत सूत्रांक [१५६] तदविनाभाविवलक्षणो हेतुरसिद्ध एव, ज्ञानमात्राविनाभाविन्याः पुरुषार्थसिद्धेः काप्यदर्शनात्, न हि दाहपाकाद्यर्थिनां दहनपरिज्ञानमात्रादेव तत्सिद्धिर्भवति, किन्तु तदानयनसन्धुक्षणज्वालनादिक्रियानुष्ठानादपि, न च तीर्थकरोऽपि केवल ज्ञानमावान्मुक्तिं साधयति, किन्तु यथाख्यातचारित्रक्रियातोऽपि, तस्मात्सर्वत्र ज्ञानक्रियाऽविनाभाविन्येव पुरुषार्थसिद्धिः, ततस्तदविनाभाविवलक्षणो हेतुर्यथा पुरुषार्थसिद्धेनिनिवन्धनवं साधयत्ति तथा क्रियानिवन्धनत्वमपि, तामप्यन्तरेण तदसिद्धेरित्यनैकान्तिकोऽप्यसाविति, एवं क्रियावादि-15 नाऽपि यद्यत्समनन्तरभावि तत्तत्कारणमित्यादि प्रयोगे यस्तदनन्तरभाविवलक्षणो हेतुरुक्ता, सोऽप्यसिद्धोPIनैकान्तिकश्च, तथाहि-त्रीभक्ष्यभोगादिक्रियाकालेऽपि ज्ञानमस्ति, तदन्तरेण तत्र प्रवृत्तेरेवायोगादू, एवं | ४ शैलेश्यवस्थायां सर्वसंघररूपक्रियाकालेऽपि केवलज्ञानमस्ति, तदन्तरेण तस्था एवाप्राप्तः, तस्मात्केवलक्रियानदन्तरभावित्वेन पुरुषार्थस्य काप्यसिद्धरसिद्धो हेतुः, यथा च तदनन्तरभावित्वलक्षणो हेतुः क्रियाकारणत्वं मु त्यादिपुरुषार्थस्य साधयति तथा ज्ञानकारणत्वमपि, तदप्यन्तरेण तस्य कदाचिदप्यभावादित्यनैका|न्तिकताऽप्यस्येति, तस्माद् ज्ञानक्रियोभयसाध्यैव मुक्त्यादिसिद्धिः, उक्तं च-"हयं नाणं कियाहीणं, हया 8. अन्नाणओ किया । पासंतो पंगुलो दहो, धावमाणो य अंधओ॥१॥ संयोगसिद्धीअ फलं वयंति, न हु एग हतं ज्ञानं क्रियाहीनं हता अज्ञानतः क्रिया । पश्यन् पार्दग्धो धाश्चान्धः ॥ १॥ संयोगसिद्धया फलं बदन्ति नैबैकचफेण स्थः प्रशाति । अन्धश्च पक्षच बने संमेल ती सम्प्रयुक्तौ नगरं प्रविष्टौ ॥ २ ॥ AAAAAALANCE गाथा: ||१-६|| दीप अनुक्रम [३४३-३५०] anmbraryang पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: ~550~

Loading...

Page Navigation
1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560