Book Title: Savruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 551
________________ आगम (४५) [भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्तिः ) ........ मूलं [१५६] / गाथा ||१३६-१४१|| ...... प्रत सूत्रांक अनुयो. मलधारीया वृत्तिः उपक्रमे नयाधिक [१५६] ॥२७०॥ गाथा: ||१-६|| चक्केण रहो पयाइ । अंघो य पंगू य वणे समेचा, ते संपउत्ता नयरं पविट्ठा ॥२॥” इत्यादि, अत्राह-नन्वेवं ज्ञानक्रिययोर्मुक्त्यवापिका शक्तिः प्रत्येकमसती समुदायेऽपि कथं स्यात् ?, न हि ययेषु प्रत्येकं नास्ति तत्तेषु समुदितेष्वपि भवति, यथा प्रत्येकमसत्समुदितेष्वपि सिकताकणेषु तैलं, प्रत्येकमसती च ज्ञानक्रिययोर्मुक्त्यवा- पिका शक्तिः, उक्तं च-"पत्तेयमभावाओ निव्वाणं समुदियासुवि न जुतं । नाणकिरियासु वोत्तुं सिकतासमुदायतेल्लं व ॥१॥", उच्यते, स्यादेतद्, यदि सर्वथा प्रत्येकं तयोर्मुक्त्यनुपकारिताऽभिधीयेत, यदा तु तयोः प्रत्येकं देशोपकारिता समुदाये तु सम्पूर्णा हेतुता तदा न कश्चिद्दोषः, आह च-“वीसुं न सब्बहच्चिय सिकतातेल्लं व साहणाभावो । देसोवगारिया जा सा समवायंमि संपुण्णा ॥१॥" अतः स्थितमिदं-ज्ञानक्रिये समुदिते एव मुक्तिकारणं, न प्रत्येकमिति तत्त्वं, तथा च पूज्या:-"नाणाहीणं सव्वं नाणनओ भणइ किंच किरियाए ? । किरियाए चरणनओ तदुभयगाहो य सम्मत्तं ॥१॥" तस्माद्भावसाधुः सर्वैरपि नवैरिष्यत एव, स च ज्ञानक्रियायुक्त एवेत्यतो व्यवस्थितमिदं-तत्सर्वनयविशुद्धं यच्चरणगुणव्यवस्थितः साधुरिति । तदेवं समर्थित नयद्वारं, तत्समर्थने च समर्थितानि चत्वार्यप्युपक्रमादीनि द्वाराणि, तत्समर्थने चानुयोगद्वारशास्त्रं समाप्तम् ॥ प्रायोऽन्यशास्त्रदृष्टः सर्वोऽप्यर्थो मयाऽत्र सङ्कलितः। न पुनः खमनीषिकया तथाऽपि यत्किञ्चिदिह वितधम् प्रत्येकमभावानिर्वाणं समुदितयोरपि न युक्तम् । ज्ञानकिवयोवक्तुं सिकतासमुदाये तैलमित्र ॥ १ ॥ २ विष्वक् न सर्वथैव सिकतालवत् साधनाभावः। देशोपकारिता या सा समवाये सम्पूर्णा ॥१॥३जानाधीनं सर्व ज्ञाननयो भणति किं च किया है । क्रियाया (अधीनं) परणनपस्तदुभयग्राहश्च सम्यक्त्वम् ॥१॥ SSS 355555 दीप अनुक्रम [३४३-३५०] 30॥२७० पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: ~551~

Loading...

Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560