Book Title: Savruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 549
________________ आगम (४५) [भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्तिः ) ........... मूलं [१५६] / गाथा ||१३६-१४१|| प्रत सूत्रांक अनुयो मलधारीया उपक्रमे [१५६] ॥२६९॥ गाथा: ||१-६|| ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेद् ॥१॥” इति, एवं तावत् क्षायोपशमिकी वृत्तिः दाचरणक्रियामङ्गीकृत्य प्राधान्यमुक्तम्, अथ क्षापिकीमप्याश्रित्य तस्या एष प्राधान्यमवसेयं, यस्मादर्हतोऽपि भगवतः समुत्पन्नकेवलज्ञानस्यापि न तावद् मुक्त्यवाप्तिः संपद्यते यावदखिलकर्मेन्धनानलज्वालाकलापरू- नयाधिक पायां शैलेश्यवस्थायां सर्वसंवररूपां चारित्रक्रियां न प्रामोति, तस्माद् क्रियैव प्रधाना सर्वपुरुषार्थसिद्धिकारणं, प्रयोगश्चात्र-यद्यत्समनन्तरभावि तत्तत्कारणं, यथा अन्त्यावस्थाप्राप्तपृथिव्यादिसामग्यनन्तरभावी तस्कारणोऽङ्करः, क्रियाऽनन्तरभाविनी च सकलपुरुषार्थसिद्धिरिति, ततश्वैष चतुर्विधे सामायिके देशविरतिसर्वविर|तिसामायिके एव मन्यते, क्रियारूपत्वेन प्रधानमुक्तिकारणत्वात्, सम्यक्त्वश्रुतसामायिके तु तदुपकारिखमात्रतो गौणत्वानेच्छतीति गाथार्थः । ननु पक्षद्वयेऽपि युक्तिदर्शनात्किमिह तत्वमिति न जानीम इति शिप्यजनसम्मोहमाशक्य ज्ञानक्रियानयमतप्रदर्शनानन्तरं स्थितपक्षं दर्शयन्नाह| 'सब्वेसिपि'गाहा, न केवलमनन्तरोक्तनयद्वयस्थ, किं तर्हि ?-'सर्वेषामपि खतनसामान्यविशेषवादिनां है नामस्थापनादिवादिनां वा नयानां वक्तव्यतां परस्परविरोधिनी प्रोक्तिं 'निशम्य'श्रुत्वा तदिह 'सर्वनयविशुद्ध सर्वनयसम्मतं तत्त्वरूपतया ग्राखं, यत् किमित्याह-'यचरणगुणस्थितः साधुः चरणं-चारित्रक्रिया गुणोऽत्र ज्ञानं तयोस्तिष्ठतीति चरणगुणस्थः, ज्ञानक्रियाभ्यां द्वाभ्यामपि युक्त एव साधुः मुक्तिसाधको न पुनरेकेन 8॥२९॥ है केनचिदिति भावः, तथाहि-यत्सावज्ज्ञानवादिना प्रोक्तं-ययेन विना न भवति तत्तन्निवन्धनमेवेत्यादि, तत्र NAस दीप अनुक्रम [३४३-३५०] CAROKAR JanElicatatli पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: ~549

Loading...

Page Navigation
1 ... 547 548 549 550 551 552 553 554 555 556 557 558 559 560