Book Title: Savruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 552
________________ आगम (४५) [भाग-३९] “अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः) ......... मूलं [-] / गाथा ||-||| ......... प्रत सत्राक गाथा: ||-II ॥१॥ सूत्रमतिलध्य लिखितं तच्छोध्यं मय्यनुग्रहं कृत्वा । परकीयदोषगुणयोस्त्यागोपादानविधिकुशलैः ॥२॥ छद्मस्थस्य हि बुद्धिः स्खलति न कस्येह कर्मवशगस्य । सद्बुद्धिविरहितानां विशेषतो मद्विधासुमताम् R॥३॥ कृत्वा यदुवृत्तिमिमां पुण्यं समुपार्जितं मया तेन । मुक्तिमचिरेण लभतां क्षपितरजाः सर्वभब्यजनाः ॥४॥ श्रीप्रश्नवाहनकुलाम्बुनिधिप्रसूतः, क्षोणीतलप्रथितकीर्तिरुदीर्णशाखः। विश्वप्रसाधितविकल्पितवस्तुरुच्चैइछायाशतप्रचुरनिर्वृतभव्यजन्तुः॥५॥ ज्ञानादिकुसुमनिचितः फलितः श्रीमन्मुनीन्द्रफलवृन्दैः । कल्पद्रुम इव | गच्छः श्रीहर्षपुरीयनामास्ति ॥ ६॥ युग्मम् । एतस्मिन् गुणरत्नरोहणगिरिर्गाम्भीर्यपाथोनिधिस्तुणत्वानुकृतक्षमाधरपतिः सौम्यत्वतारापतिः। सम्पगज्ञानविशुद्धसंयमतपःखाचारचर्यानिधिः, शान्तः श्रीजयसिंहसूरिरभवनिःसङ्गचूडामणिः ॥७॥ रखाकरादिवैतस्माच्छिष्यरत्नं बभूव तत्।स वागीशोऽपि नो मन्ये, यद्गुणग्रहणे प्रभुः ॥८॥ श्रीवीरदेवविबुधैः सन्मन्त्राधतिशयमवरतोयैः । द्रुम इव यः संसिक्तः कस्तद्गुणवर्णने विबुधः ॥९॥ तथाहि-आज्ञा यस्य नरेश्वरैरपि शिरस्यारोप्यते सादरं, यं दृष्ट्राऽपि मुदं ब्रजन्ति परमां प्रायोऽतिदुष्टा अपि यद्बकाम्बुधिनिर्यदुजवलवचापीयूषपानोद्यतैर्गीर्वाणैरिव दुग्धसिन्धुमथने तृप्तिने लेभे जनैः॥१०॥ कृत्वा येन तितपः सुदुष्करतरं विश्वं प्रबोध्य प्रभोस्तीर्थ सर्वविदः प्रभावितमिदं तैस्तैः खकीयैर्गुणैः । शुक्लीकुर्वदशेषविश्व कुहरं भव्यैर्निबद्धस्पृहं, यस्याऽऽशास्वनिवारितं विचरति श्वेतांशुगौरं यशः॥११॥ यमुनाप्रवाहविमलश्रीम ४|न्मुनिचन्द्रमरिसम्पर्कात् । अमरसरितेव सकलं पवित्रितं येन भुवनतलम् ॥ १२ ॥ विस्फुजेत्कलिकालदुस्तरअनु. ४६ दीप अनुक्रम पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: ~552~

Loading...

Page Navigation
1 ... 550 551 552 553 554 555 556 557 558 559 560