Book Title: Savruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 546
________________ आगम (४५) [भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्तिः ) .... मूलं [१५६] / गाथा ||१३६-१४१|| ....... प्रत सूत्रांक [१५६] गाथा: ||१-६|| सोलससयाणि चउरुत्तराणि होति उ इमंमि गाहाणं । दुसहस्समणुटुभछंदवित्तप्पमाणओ भणिओ ॥१॥णयरमहादारा इव उवक्कमदाराणुओगवरदारा। अक्खरबिंदुगमत्ता लिहिया दुक्खक्खयटाए ॥२॥ गाहा १६०४ अनुष्टुप् ग्रंथा ॥२०८५॥ अणुओ गदारंसुत्तं समत्तं ॥ व्याख्या-'ज्ञात'सम्यग् अवगते 'गिहियव्वें' ग्रहीतव्ये उपादेय इत्यर्थः, 'अग्रहीतव्ये अनुपादेये. सच हेय उपेक्षणीपा, द्वयोरप्यग्रहणाविशेषात, चशब्द उक्तसमुच्चये, अथवा अग्रहीतव्यशब्देन हेय एवैको ग-1 खते, उपेक्षणीयं स्वनुक्तमप्ययमेव चकार: समुचिनोति, एवो गाथालङ्कारमात्रे, 'अत्थंमिति 'अर्थे ऐहिकाम|मिके, तब ऐहिको ग्रहीतव्यः सकचन्दनाङ्गनादिः अग्रहीतव्यो हिविषकण्टकादिरूपेक्षणीयस्तृणादिः, आमटिमको ग्रहीतव्यः सम्यग्दर्शनचारित्रादिः अग्रहीतव्यो मिथ्यात्वादिरूपेक्षणीयस्तु खर्गविभूत्यादिः, एवंभूतेऽर्थे । यतितव्यमेवेति, अत्रैवकारोऽवधारणे, तस्य च व्यवहितः प्रयोगः, तद्यथा-ज्ञात एवेति, तदयमर्थो-ग्राघाग्रायो|पेक्षणीयेऽर्थे ज्ञात एव तत्प्राप्तिपरिहारोपेक्षार्थिना यतितव्यं, प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इति, 'इति' एवंभूतः सर्वव्यवहाराणां ज्ञाननिवन्धनत्वप्रतिपादनपरो य उपदेशः, स किमित्याह-'नय' इति प्रस्तावाज्ज्ञाननयो 'नामेति शिष्यामश्रणे इत्यक्षरघटना । भावार्थस्त्वयम्-इह ज्ञाननयो ज्ञानप्राधान्यख्यापनार्थ प्रतिपाद दीप अनुक्रम [३४३-३५०] 4%-26 पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: ~5464

Loading...

Page Navigation
1 ... 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560