________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:)
....... मूलं [१५५] / गाथा ||१३३-१३५|| ...........
प्रत
सूत्रांक
[१५५]
गाथा: ||१-३||
सूत्रानुगमेन च सूत्रे समुचारिते पदच्छेदे च कृते सूत्रालापकानामेव नामस्थापनादिनिक्षेपमात्रमभिधाय मूबालापकनिक्षेपः कृतार्थों भवति, शेषस्तु पदार्थपदविग्रहादिनियोगः सर्वोऽपि सूत्रस्पर्शिकनियुक्ते, वक्ष्यमाणनेगमादिनयानामपि प्रायः स एव पदार्थादिविचारो विषयः, ततो वस्तुवृत्त्या सूत्रस्पर्शिकनियुक्त्यन्त चिन एवं नया:, आह च भाष्यकार:-"होई कयत्थो वोत्तुं सपयच्छेयं सुर्य सुयाणुगमो । सुत्तालावगनासो ना-1 माइन्नासविणिओगं ॥१॥ सुत्तफासियनिज्जुत्तिविणिओगो सेसओ पयत्थाइ । पार्य सो चिय नेगमनयाइमयगोयरो होइ ॥२॥" अनेन च विधिना सूत्रे व्याख्यायमाने सूत्रं सूत्रानुगमादयश्च युगपत्समाप्यन्ते, यत आह भाष्यसुधाम्भोनिधिः-"सुत्तं सुत्ताणुगमो सुत्तालाषयकओ य निक्खेयो । सुत्तफासिपनिज्जुत्ती नया य समगं तु वचंति ॥१॥” इत्यलं विस्तरेण । 'से तं अणुगमो'त्ति अनुगमः समाप्तः ॥१५५ ॥ अथ नयद्वारमभिधित्सुराह
सें किं तं णए ?, सत्त मूलणया पण्णत्ता, तंजहा-णेगमे संगहे ववहारे उज्जुसुए सदे
समभिरूढे एवंभूए, तत्थ-णेगेहिं माणेहिं मिणइत्ति णेगमस्स य निरुत्ती । सेसाणंपि १ भवति कृतार्थ उक्त्वा सपदच्छेद सूत्र सूत्रानुगमः । सूत्रालापकन्यासो नामादिन्यासविनियोगम् ॥१॥ सूत्रस्पर्शकनिथुकिविनियोगः शेषकः पदार्थादिः । प्रायः स एव नैगमनयादिमतगोचरो भवति ॥ २॥ २सूर्य सूत्रानुगमः सूत्रालापककृतश्च निक्षेपः । सूत्रस्पकिनियुक्तिनयाय समकं तु मणन्ति ॥१॥
दीप अनुक्रम [३३७-३४२]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
अथ 'नय' प्ररुपणा आरभ्यते
~538~