________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्तिः )
....... मूलं [१५६] / गाथा ||१३६-१४१|| ....
वृत्तिः
प्रत
अनुयो मलधारीया
उपक्रमे
सूत्रांक
नयाणं लक्खणमिणमो सुणह वोच्छं ॥ १ ॥ संगहिअपिंडिअत्थं संगहवयणं समासओ बिति । वच्चइ विणिच्छिअत्थं ववहारो सव्वदब्वेसुं॥२॥ पञ्चप्पन्नग्गाही उज्जुसुओ णयविही मुणेअव्वो । इच्छइ विसेसियतरं पञ्चुप्पण्णं णओ सदो ॥३॥ वत्थूओ संकमणं होइ अवत्थू नए समभिरूढे । वंजणअत्थतदुभयं एवंभूओ विसे
नयाधि०
[१५६]
॥२६४॥
गाथा: ||१-६||
अथ कोऽयं पूर्वोक्तशब्दार्थो नयः?, तत्रोत्तरभेदापेक्षया ससैव मूलभूता नया मूलनयाः, तयथा-नैगम इत्यादि, तत्र नैगम व्याचिख्यासुराह-णेगेहिमित्यादि गाथा, व्याख्या-न एकं नैकं प्रभूतानीत्यर्थः, नैकर्मानमहासत्तासामान्यविशेषादिज्ञानर्मिमीते मिनोति वा वस्तूनि परिच्छिनत्तीति नैगमः इतीयं नैगमस्य नि-2 रुक्तिः-व्युत्पत्तिः, अथवा निगमा-लोके वसामि तिर्यग्लोके वसामीत्यादयः पूर्वोक्ता एव बहवः परिच्छेदास्तेषु भवो नैगमः, शेषाणामपि नयानां सङ्ग्रहादीनां लक्षणमिदं शृणुत वक्ष्येऽहमिति गाथार्थः ॥ यथाप्रतिज्ञातमेवाह-संगहिगाहा, व्याख्या-सम्यग् गृहीत-उपात्तः सङ्गृहीतः पिण्डित एकजातिमापन्नोऽर्थों विषयो यस्य सङ्ग्रहवचनस्य तत्सङ्गृहीतपिण्डिताथै सङ्ग्रहस्य वचनं सङ्ग्रहवचनं 'समासतः' संक्षेपतो ब्रुवते तीर्थकरगणधराः, अयं हि सामान्यमेवेच्छति न विशेषान्, ततोऽस्य वचनं सगृहीतसामान्यार्थमेव भवति,
॥२६॥
दीप अनुक्रम [३४३-३५०]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~539~