Book Title: Savruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 540
________________ आगम (४५) [भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्तिः ) ...... मूलं [१५६] / गाथा ||१३६-१४१|| ....... प्रत सूत्रांक [१५६] अत एव सङ्कगृह्णाति सामान्यरूपतया सर्व वस्तु क्रोडीकरोतीति सङ्घहोऽयमुच्यते, युक्तिश्चात्र लेशतः प्रा-12 ग्दर्शितैव, 'बच्चईत्यादि, निराधिक्ये चयनं चया-पिण्डीभवनं अधिकश्चयो निश्चयः-सामान्यं विगतो निॐश्चयो चिनिश्चयो-सामान्याभावः तदर्थ-तन्निमित्तं व्रजति-प्रवर्तते, सामान्याभावायैव सर्वदा यतते व्यव हारो नय इत्यर्थः, क?-'सर्वद्रव्येषु सर्वद्रव्यविषये, लोके हि घटस्तम्भाम्भोरुहादयो विशेषा एवं प्रायो जलाहरणादिक्रियासूपयुज्यमाना दृश्यन्ते न पुनस्तदतिरिक्तं सामान्यम्, अतो लोकव्यवहारानङ्गत्वात्सामान्यमसौ नेच्छत्तीति भावः, अत एव लोकव्यवहारप्रधानो नयो व्यवहारनयोऽसावुच्यते, युक्तिश्चात्रापि लेशतः मागुक्तव, अथवा विशेषेण निश्चयो विनिश्चय:-आगोपालाद्यङ्गनाद्यवयोधो न कतिपयविद्वत्सम्बद्धः तदर्थ व्रजति व्यवहारनयः सर्वद्रव्येषु, इदमुक्तं भवति-यद्यपि निश्चयेन घटादिवस्तूनि सर्वाण्यपि प्रत्येकं पञ्चवपनि द्विगन्धानि पञ्चरसान्यष्टस्पर्शानि तथापि गोपालाङ्गनादीनां यत्रैव कचिदेकस्मिन् स्थले कालनीलव दी विनिश्चयो भवति तमेवासौ सत्त्वेन प्रतिपद्यते न शेषान, लोकव्यवहारपरत्वादेवेति गाथार्थः ॥ 'पञ्चुसप्पन्न गाहा, साम्प्रतमुत्पन्नं प्रत्युत्पन्नमुच्यते, वर्तमानकालभावीत्यर्थः, तदू ग्रहीतुं शीलमस्येति प्रत्युत्पन्नग्राही ऋजुसूत्रो नयविधिMणितव्या, तत्रातीतानागताभ्युपगमकुटिलतापरिहारेण ऋजु-अकुटिलं वर्तमानकालसाभावि वस्तु सूत्रपतीति फाजुसूत्रा, अतीतानागतयोर्विनाशानुत्पत्तिभ्यामसत्त्वादू, असदभ्युपगमा कुटिल इति भावः, अथवा ऋजु-अवक्रं श्रुतमस्येति ऋजुश्रुतः, शेषज्ञानमुख्यतया तथाविधपरोपकारासाधनात् श्रुतज्ञा %A4545453 गाथा: ||१-६|| दीप अनुक्रम [३४३-३५०] अनु. ५ nabraryana पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: ~540~

Loading...

Page Navigation
1 ... 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560