________________
आगम
(४५)
प्रत
सूत्रांक
[१५५]
गाथा:
॥१-२||
दीप
अनुक्रम [3369
-३४०]
अनुयो०
मलधा
रीया
॥ २५९ ॥
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं + वृत्ति:) मूलं [ १५५] / गाथा ||१९३३-१३४ ||
"तेवसंजमो अणुमओ निग्गंधं पवयणं च ववहारो । सहुज्जुसुयाणं पुण निव्वाणं संजमो चेव ॥ १ ॥ "ति, किं सामायिकमित्यत्र प्रत्युत्तरयिष्यति - "जीवो गुणपडिवण्णो णयस्स दव्वद्वियस्स सामइय" मित्यादि, कतिविधं तदित्यत्र निर्वचनविष्यति - "सामाइयं च तिविहं समत्त सुयं तहा चरितं चेत्यादि, कस्य सामा| विकमित्यत्राभिधास्यति - "जैस्स सामाणिओ अप्पा' इत्यादि, क सामायिकमित्येतदपि – “खेत्तदिसकालगइभवियस णिउस्सासदिट्टिमाहारे इत्यादिना द्वारकपालेन निरूपयिष्यति, केषु सामायिकमित्यत्रोत्तरं सर्वद्रव्येषु, तथाहि "सर्व्वगयं सम्मत्तं सुए चरिते न पज्जवा सव्वे । देसविरहं पहुंचा दुण्हवि पडिसेहणं कुजा ||२१||" इति दर्शयिष्यति, कथं सामायिकमवाप्यत इत्यत्र - "माणुस्स खेत जाई कुलख्वारोग आउयं बुद्धीत्यादि प्रतिपादयिष्यति, कियचिरं कालं तद्भवतीति चिन्तायामभिधास्यति – “सम्मत्तस्स सुपरस य छावहि सागरोवमाइ ठिइ । सेसाण पुष्वकोडी देसूणा होइ उक्कोसा ॥ १ ॥” 'कइति कियन्तः सामायिकस्य युगपत् प्रतिपद्यमानकाः पूर्वप्रतिपन्ना वा लभ्यन्ते इति वक्तव्यं, भणिष्यति च – “सम्मत्तदेसविरया पलियस्स असंख
वृत्तिः उपक्रमे अनुगमे०
१ तपःसंयमोऽनुमतो नैर्ग्रन्थं प्रवचनं च व्यवहारः शब्दसुत्राणां पुनर्निर्वाणं संगमचैव ॥ १ ॥ २ जीयो गुणप्रतियो नयस्य द्रव्यार्थिकस्य सामायिकम् ३ सामायिकं च त्रिविधं सम्यक्त्वं श्रुतं तथा चारित्रं च ४ यस्य सामानिकः (सत्रिहित) आत्मा ५ क्षेत्र विकालगतिभव्यसंयुच्छ्रासह ६ सर्वगतं सम्यक्त्वं ते चारित्रे न पर्यवाः सर्वे देशविरतिं प्रतीत्य द्वयोरपि प्रतिषेधनं कुर्यात् ॥ १ ॥ ७ मानुष्यं क्षेत्र जातिः कुलं रूपमारोग्यमायुर्बुद्धिः ८ सम्यक्त्वस्य ४ ॥ २५९ ॥ श्रुतस्य च षट्षष्टिः सागरोपमाणि स्थितिः शेषयोः पूर्वकोटी देशोना भवत्युत्कृष्टा ॥१॥ ९ सम्यक्त्व देश विरती पस्यास सयभागमात्रास्तु.
For & Personal Use City
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[४५] चूलिकासूत्र [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि - रचिता वृत्तिः
~ 529~