________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्तिः )
... मूलं [१५५] / गाथा ||१३३-१३४|| .........
प्रत
सूत्रांक
[१५५]
1
गाथा: ||१-२||
सामायिकमुत्पन्नं तो वक्तव्यौ, यद्वक्ष्यत्यावश्यके-"वइसाहसुद्धएफारसीऍ पुब्वण्हदेसकालंमि । महसेणवमाणुजाणे अर्णतर परंपरं सेसं ॥१॥"ति तथा कुतः पुरुषात्तन्निर्गतमिति वक्तव्यं, तथा केन कारणेन गौतमादयः।
सामायिक भगवतः समीपे शृण्वन्तीत्येवंरूपं कारणं वाच्यं, यदभिधास्यति-"गोर्यमाई सामाइयं तु किं कारणं निसामितीत्यादि, तथा प्रत्याययतीति प्रत्ययः, केन प्रत्ययेन भगवतेदमुपदिष्टं ?, केन वा प्रत्ययेन गणधरास्तेनोपदिष्टं तच्छृण्वन्तीत्येतद्वक्तव्यमित्यर्थः, तथा च वक्ष्यति- केवल नाणित्ति अहं अरिहा सामाइयं परिकहेई । तेसिपि पचओ खलु सव्वन्नू तो निसामिति ॥१॥"त्ति, तथा सम्यक्त्वसामायिकस्य तत्त्वश्रद्धानं लक्षणं, श्रुतसामायिकस्य जीवादिपरिज्ञानं, चारित्रसामायिकस्य सावधविरतिः, देशविरतिसामायिकस्य तु विरस्यविरतिखरूप मिश्रं लक्षणं, निर्देष्यति च-"सद्दहण जाणणा खलु विरई मीसं च लक्षणं कहए'इ. त्यादि, एवं नैगमादयो नया वाच्या, तेषां च नयानां समवतरणं समवतारो यन्त्र संभवति तत्र दर्शनीयो, यतो निवेदयिष्यति-"मूढनइयं सुयं कालियं तु न नया समोअरति इहं । अपुहुत्ते समोयारो नत्थि पुहुत्ते समोयारो॥१॥” इत्यादि, तथा कस्य व्यवहारादेः किं सामायिकमनुमतमित्यभिधानीयं, भणिष्यति च
१ वैशाखाकादश्यां पूल हदेशकाले । महासेनानीबाने अनन्तरं परम्परं शेषमिति ॥१॥ १मीतमादयः सामायिक कारणं निशाम्यन्ति. 1३ केवलज्ञानीखहमईन् सामायिक परिकथयति । तेषामपि प्रत्ययः खल सबैशः ततो निशाम्यन्ति ॥१॥ ४ श्रद्धानं ज्ञानं बळ विरतिमि च लक्षणं कथयति. IPL५मूढनयिकं श्रुतं कालिकं तु न नयाः समयतरन्तीह । अष्टवक्त्वे समवतारो नास्ति पृथक्त्वे समवतारः ॥१॥ भयु. ४४
%
दीप अनुक्रम [३३७-३४०
braryang
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~528~