________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्तिः )
..... मूलं [१५५] / गाथा ||१३३-१३४|| ......
6.
*-
*-
प्रत
सूत्रांक
[१५५]
*-
गाथा: ||१-२||
भागमेत्ता उ"इत्यादि, सहान्तरेण वर्तत इति सान्तरमिति विचारणायां निर्णेष्यति-"कालमर्णतं च सुए अद्धापरियओ य देसूणो। आसायणबहुलाणं उकोसं अंतरं होई ॥१॥"त्ति, अविरहितं-निरन्तरं कियन्तं कालं सामायिकपतिपत्तारो लभ्यन्त इत्यत्रावेदयिष्यति-"सम्मसुयअगारीणं आवलियअसंखभागमेत्ता उ। अडसमया चरित्ते सब्वेसु जहण्णओ समओ ॥१॥" इत्यादि, कियन्तो भवान् उत्कृष्टतस्तद्वाप्यत इत्यत्र प्रतिवचनं दास्यति-"सम्मत्सदेसविरया पलियस्स असंखभागमेत्ता उ । अट्ठभवा उ चरिते अणंतकालं च सुपसमए ॥१॥” आकर्षणमाकर्ष:-एकस्मिन्नानाभवेषु वा पुनः पुनः सामायिकस्य ग्रहणानि प्रतिपत्तय इति वाच्यं, तच वक्ष्यति-"तिमहं सहसपुहुतं सयप्पुहुतं च होइ विरईए । एगभवे आगरिसा एवइया होंति नायब्बा ॥१॥ तिण्ह सहस्समसंखा सहसपुहुतं च होह विरईए । नाणाभवे आगरिसा एवइया हुंति नायब्बा ॥२॥” इति, 'फासण'त्ति कियत् क्षेत्रं सामायिकवन्तः स्पृशन्तीत्यभिधानीयं, तचैवम्-"सम्मत्तचरणसहिया सव्वं लोगं फुसे निरवसेसं । सत्त य चउदसभाए पंच प सुयदेसविरईए ॥१॥” इत्यादि,
कालोऽनन्तब श्रुते अर्धपरावर्तव देशोनः । आशातनाबहुलानामुत्कटमन्तरं भवति ॥१॥ २ सम्पकत्व तागारिणामावलिकासख्यभागमात्रास्तु । असमयावारिने सर्वेषु जघन्यतः समयः ॥॥ ३ सम्यक्त्वदेश मिरवाः पल्यस्यासत्यभागमानास्तु । अष्टभवाश्चारित्रेऽनन्तकालय श्रुतसमये ॥१॥ ४ प्रयाणां सहपृथक्त्वं वातपृथक् च भवति विरती एकस्मिन् भवे आकषर्षा एतावन्तो भवन्ति ज्ञातव्याः॥१॥ त्रयाणां सहसमसदस्याः सहस्पृथक्त्वं च भवति पिरती । नानाभवेषाकर्षा एतावन्तो भवन्ति शतव्याः ॥२॥ ५ सभ्यक्रवचरणसहिताः सर्वे लोक स्पृशेभिरवशेषम् । सप्त च चतुर्दशभागान पञ्च च श्रुतदेशपिरलोः ॥1॥
दीप अनुक्रम [३३७-३४०
JEScitam
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~530~