Book Title: Savruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्तिः )
........... मूलं [१५५] / गाथा ||१३३-१३५|| ..........
प्रत
सूत्रांक
वृत्तिः उपक्रमे अनुगमे०
[१५५]
रीया
गाथा: ||१-३||
अनुयोमारूषगवोसो निदेसर्पयस्यसचिवोसो य । एए अ सुत्तदोसा बत्तीसा हुंति नायब्वा ॥४॥” तत्रावृतमभूमलधा- तोडावनं भूतनिवार्थ, यथा ईश्वरकर्तृकं जगदित्याचभूतोद्भावनं, नास्त्यात्मेत्यादिकस्तु भूतनिहवः १, उप-|
घातः सत्त्वघातादिः, संजनकं यथा वेदविहिता हिंसा धर्मायेत्यादि २, निरर्थकं यत्र वर्णानां क्रमनिर्देशमा॥२६॥
मुपलभ्यते न त्वर्थों, यथा अआइईत्यादि डित्यादिवद्वा ३, असम्बद्धार्थकमपार्थकं यथा दश दाडिमानि । षडप्पाः कुण्डमजाजिनं पललपिण्डस्त्वर कीटिके दिशमुदीचीमित्यादि ४, यत्रानिष्टस्यार्थान्तरस्थ सम्भवतो विवक्षितार्थीपघात: कर्तुं शक्यते तच्छलं यथा-नवकम्बलो देवदत्त इत्यादि ५, जन्तूनामहितोपदेशकत्वेन पापच्यापारपोषकं दुहिलं यथा 'एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः। भद्रे! वृकपदं पठ्य, यद्बदन्त्यपहुंश्रुताः॥१॥ पिय खाद च चारुलोचने !, यदतीतं वरगात्रि! तन्न ते । न हि भीरु! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥२॥ इत्यादि ६, वेदवचनादिवत् तथाविधयुक्तिरहितं परिफल्गु निःसारं ७, अक्षरपदादिभिरतिमात्रमधिकं ८, तैरेव हीनमूनम्, अथवा हेतोदृष्टान्तस्य वाऽऽधिक्ये सत्यधिकं, यथा-अनित्यः | शब्द: कृतकस्वप्रयत्नानन्तरीयकत्वाभ्यां घटपटवदित्यादि, एकस्मिन् साध्ये एक एव हेतुर्दृष्टान्ता वक्तव्यः । अत्र च प्रत्येकं पाभिधानादाधिक्यमिति भावः, हेतुदृष्टान्ताभ्यामेव हीनमूनं, यथा अनित्यः शब्दो घटवदिति, | यथा अनित्यः शब्दः कृतकवादित्यादि ९, पुनरुक्तं द्विधा-शब्दतोऽर्थतश्च, तथाऽर्थादापन्नस्य पुनर्वचनं पुनरुक्तं, | तत्र शब्दतः पुनरुक्तं यथा घटो घट इत्यादि, अर्थतः पुनरुक्तं यथा घटः कुटः कुम्भ इत्यादि, अर्थादापन्नस्य
R
दीप अनुक्रम [३३७-३४२]
ECRece
२६१॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~533~

Page Navigation
1 ... 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560