Book Title: Savruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 531
________________ आगम (४५) प्रत सूत्रांक [१५५ ] गाथा: ॥१-२॥ दीप अनुक्रम [३३७ -३४०] अनुयो० मलधा रीया ॥ २६० ॥ [भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं + वृत्ति:) मूलं [ १५५] / गाथा || १३३-१३५ || निश्चिता उक्तिर्निरुक्तिर्वक्तव्या, तत्र च - " संमदिट्ठि अमोहो सोही सम्भाव दंसणं वोही । अविवज्रओ सुदिद्वित्ति एवमाई निरुत्ताइ ॥ १ ॥” मित्यादि वक्ष्यति, एवं तावद्गाथाद्वयसंक्षेपार्थः, विस्तरार्थस्त्वावश्यकनियुक्तिटीकाभ्यामवसेय इति । तदेवमेतद्गाथाद्वयव्याख्याने उपोद्घातनिर्युक्तिः समर्थिता भवति, अस्यां च प्रस्तुताध्ययनस्याशेषविशेषेषु विचारितेषु सत्सु सूत्रं व्याख्यानयोग्यतामानीतं भवति, ततः प्रत्यवयवं सूत्रव्याख्यानरूपाया: सूत्रस्पर्शक निर्युक्तेरवसरः संपद्यते, सूत्रं च सूत्रानुगमे सत्येव भवति, सोऽध्यवसर प्राप्त एव, ततस्तमभिधित्सुराह— से किं तं सुत्तफासिनिज्जुत्तिअणुगमे १, २ सुतं उच्चारेअव्वं अक्खलिअं अमिलिअं अवच्चामेलिअं पडिपुण्णं पडिपुण्णघोसं कंठोट्टविप्पमुक्कं गुरुवायणोवगयं, तओ तत्थ णजिहिति ससमयपयं वा परसमयपयं वा बंधपयं वा मोक्खपयं वा सामाइअपयं वा णोसामाइअपयं वा, तओ तम्मि उच्चारिए समाणे केसिं च णं भगवंताणं केइ अथाहिगारा अहिगया भवन्ति, केइ अत्थाहिगारा अणहिगया भवन्ति, ततो तेसिं १] सम्यग्दृष्टिरमोहः शोधिः सद्भायो दर्शनं योधिः । अविपर्ययः सुरष्टिरिति एवमादीनि निरुतानि ॥ १ ॥ वृत्तिः उपक्रमे अनुगमे० ~531~ ॥ २६० ॥ For late & Personal Use City पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[४५] चूलिकासूत्र [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि - रचिता वृत्तिः

Loading...

Page Navigation
1 ... 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560