Book Title: Savruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 530
________________ आगम (४५) [भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्तिः ) ..... मूलं [१५५] / गाथा ||१३३-१३४|| ...... 6. *- *- प्रत सूत्रांक [१५५] *- गाथा: ||१-२|| भागमेत्ता उ"इत्यादि, सहान्तरेण वर्तत इति सान्तरमिति विचारणायां निर्णेष्यति-"कालमर्णतं च सुए अद्धापरियओ य देसूणो। आसायणबहुलाणं उकोसं अंतरं होई ॥१॥"त्ति, अविरहितं-निरन्तरं कियन्तं कालं सामायिकपतिपत्तारो लभ्यन्त इत्यत्रावेदयिष्यति-"सम्मसुयअगारीणं आवलियअसंखभागमेत्ता उ। अडसमया चरित्ते सब्वेसु जहण्णओ समओ ॥१॥" इत्यादि, कियन्तो भवान् उत्कृष्टतस्तद्वाप्यत इत्यत्र प्रतिवचनं दास्यति-"सम्मत्सदेसविरया पलियस्स असंखभागमेत्ता उ । अट्ठभवा उ चरिते अणंतकालं च सुपसमए ॥१॥” आकर्षणमाकर्ष:-एकस्मिन्नानाभवेषु वा पुनः पुनः सामायिकस्य ग्रहणानि प्रतिपत्तय इति वाच्यं, तच वक्ष्यति-"तिमहं सहसपुहुतं सयप्पुहुतं च होइ विरईए । एगभवे आगरिसा एवइया होंति नायब्बा ॥१॥ तिण्ह सहस्समसंखा सहसपुहुतं च होह विरईए । नाणाभवे आगरिसा एवइया हुंति नायब्बा ॥२॥” इति, 'फासण'त्ति कियत् क्षेत्रं सामायिकवन्तः स्पृशन्तीत्यभिधानीयं, तचैवम्-"सम्मत्तचरणसहिया सव्वं लोगं फुसे निरवसेसं । सत्त य चउदसभाए पंच प सुयदेसविरईए ॥१॥” इत्यादि, कालोऽनन्तब श्रुते अर्धपरावर्तव देशोनः । आशातनाबहुलानामुत्कटमन्तरं भवति ॥१॥ २ सम्पकत्व तागारिणामावलिकासख्यभागमात्रास्तु । असमयावारिने सर्वेषु जघन्यतः समयः ॥॥ ३ सम्यक्त्वदेश मिरवाः पल्यस्यासत्यभागमानास्तु । अष्टभवाश्चारित्रेऽनन्तकालय श्रुतसमये ॥१॥ ४ प्रयाणां सहपृथक्त्वं वातपृथक् च भवति विरती एकस्मिन् भवे आकषर्षा एतावन्तो भवन्ति ज्ञातव्याः॥१॥ त्रयाणां सहसमसदस्याः सहस्पृथक्त्वं च भवति पिरती । नानाभवेषाकर्षा एतावन्तो भवन्ति शतव्याः ॥२॥ ५ सभ्यक्रवचरणसहिताः सर्वे लोक स्पृशेभिरवशेषम् । सप्त च चतुर्दशभागान पञ्च च श्रुतदेशपिरलोः ॥1॥ दीप अनुक्रम [३३७-३४० JEScitam पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: ~530~

Loading...

Page Navigation
1 ... 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560