Book Title: Savruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्तिः )
....... मूलं [१५२] / गाथा ||१२३-|| ...........
उपक्रमे
प्रत सूत्रांक
[१५१]
अनुयो : अमिथ्यादर्शनमितिकृत्वा नास्ति परसमयवक्तव्यतेति वर्तते, एवं सायादिसमयानामप्यनर्धवादियोजना वृत्तिः मलधा- खबुद्ध्या कार्येति । तस्मात् सर्वा खसमयवक्तव्यतैव, लोके प्रसिद्वानपि परसमयान् स्यात्पदलाञ्छननिरपेरीया क्षतया दुर्नयस्वादसत्त्वेनैते नयाः प्रतिपद्यन्त इति भावः, स्यात्पदलाञ्छनसापेक्षतायां तु खसमयवक्तव्य-III
अर्थाधि० ताऽन्तर्भाव एव, प्रोक्तं च महामतिना-"नयास्तव स्यात्पदलान्छिता ईमे, रसोपदिग्धा इव लोहधातवः। भवन्त्यभिप्रेतगुणा यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः॥१॥” इत्यादि, सेयं वक्तव्यतेति निगमनं ॥ वक्तव्यता समासा ॥ १५१॥ साम्प्रतमाधिकारावसर:
से किं तं अस्थाहिगारे?, २ जो जस्स अज्झयणस्स अत्थाहिगारो, तंजहा-सावज्जजोगविरई उकित्तण गुणवओ य पडिवत्ती । खलियस्स निंदणा वणतिगिच्छ गुणधा
रणा चेव ॥१॥से तं अस्थाहिगारे (सू०१५२) | तत्र यो यस्य सामायिकायध्ययनस्थात्मीयोऽर्थस्तदुत्कीर्तनमाधिकारस्य विषयः, तच्च 'सावज्जजोगविरई-13 दित्यादिगाथावसरे प्रागेव कृतमिति न पुनः प्रतन्यत इति । वक्तव्यतार्थाधिकारयोस्त्वयं भेदः-अर्थाधिकारोड-द
ध्ययने आदिपदादारभ्य सर्वपदेष्वनुवर्तते, पुद्गलास्तिकाये प्रतिपरमाणु मूर्तववत्, वक्तब्यता तु देशादिनि-1 यतेति ॥ १५२ ।। अथ समवतारं निरूपयितुमाह
॥२४५॥ १ विभो प्र. ३ विद्धा पा०.
दीप अनुक्रम [३१८]
M
inabraryang
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~501~

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560