________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्तिः )
....... मूलं [१५२] / गाथा ||१२३-|| ...........
उपक्रमे
प्रत सूत्रांक
[१५१]
अनुयो : अमिथ्यादर्शनमितिकृत्वा नास्ति परसमयवक्तव्यतेति वर्तते, एवं सायादिसमयानामप्यनर्धवादियोजना वृत्तिः मलधा- खबुद्ध्या कार्येति । तस्मात् सर्वा खसमयवक्तव्यतैव, लोके प्रसिद्वानपि परसमयान् स्यात्पदलाञ्छननिरपेरीया क्षतया दुर्नयस्वादसत्त्वेनैते नयाः प्रतिपद्यन्त इति भावः, स्यात्पदलाञ्छनसापेक्षतायां तु खसमयवक्तव्य-III
अर्थाधि० ताऽन्तर्भाव एव, प्रोक्तं च महामतिना-"नयास्तव स्यात्पदलान्छिता ईमे, रसोपदिग्धा इव लोहधातवः। भवन्त्यभिप्रेतगुणा यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः॥१॥” इत्यादि, सेयं वक्तव्यतेति निगमनं ॥ वक्तव्यता समासा ॥ १५१॥ साम्प्रतमाधिकारावसर:
से किं तं अस्थाहिगारे?, २ जो जस्स अज्झयणस्स अत्थाहिगारो, तंजहा-सावज्जजोगविरई उकित्तण गुणवओ य पडिवत्ती । खलियस्स निंदणा वणतिगिच्छ गुणधा
रणा चेव ॥१॥से तं अस्थाहिगारे (सू०१५२) | तत्र यो यस्य सामायिकायध्ययनस्थात्मीयोऽर्थस्तदुत्कीर्तनमाधिकारस्य विषयः, तच्च 'सावज्जजोगविरई-13 दित्यादिगाथावसरे प्रागेव कृतमिति न पुनः प्रतन्यत इति । वक्तव्यतार्थाधिकारयोस्त्वयं भेदः-अर्थाधिकारोड-द
ध्ययने आदिपदादारभ्य सर्वपदेष्वनुवर्तते, पुद्गलास्तिकाये प्रतिपरमाणु मूर्तववत्, वक्तब्यता तु देशादिनि-1 यतेति ॥ १५२ ।। अथ समवतारं निरूपयितुमाह
॥२४५॥ १ विभो प्र. ३ विद्धा पा०.
दीप अनुक्रम [३१८]
M
inabraryang
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~501~