Book Title: Savruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(४५)
प्रत
सूत्रांक
[१५४]
गाथा:
II--II
दीप
अनुक्रम [ ३२५
-३३६]
अनुयो०
मलधा
रीया
॥ २५४ ॥
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं + वृत्ति:) मूलं [ १५४] / गाथा || १२५-१३२ ||
Education
द्रव्यं तस्याऽऽयः, 'समाभरियाज्ज्जालंकियाणं 'ति आ (समा) भरितानां सुवर्णसङ्कलिकादिभूषितानां आतोये| झल्लरीप्रमुखैरलङ्कृतानाम् || अथ क्षपणानिक्षेपं चित्रक्षुराह
से किं तं झवणा १, २ चडव्विहा पण्णत्ता, तंजहा - नामज्झवणा ठवणज्झवणा दव्वझवणा भावज्झवणा । नामठवणाओ पुव्वं भणिआओ। से किं तं दव्वज्झवणा ?, २ दुविहा पण्णत्ता, तंजहा- आगमओ अ नोआगमओ अ । से किं तं आगमओ दव्वज्झवणा ?, २ जस्स णं झवणेतिपयं सिक्खियं ठियं जियं मियं परिजिअं जाव से तं आगमओ दव्वज्झवणा । से किं तं नोआगमओ दव्वज्झवणा १, २ तिविहा पण्णत्ता, तंजहा - जाणयसरीरदव्वज्झवणा भविअसरीरव्वज्झवणा जाणयसरीरभविअसंरीवइरित्ता दव्वज्झवणा । से किं तं जाणय० १, २ झवणापयत्थाहिगार जाणयस्स जं सरीरयं ववगयचुअ० सेसं जहा दव्वज्झयणे, जाव से तं जाणय० । से किं तं भवि० दव्व० १, २ जे जीवे जोणिजम्मणणिक्खते सेसं जहा दव्वज्झयणे, जाव से तं भवि
वृत्तिः उपकमे
ओघनि०
For one & Personal Use City
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[४५] चूलिकासूत्र [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि - रचिता वृत्तिः
~519~
॥ २५४ ॥

Page Navigation
1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560