________________
आगम
(४५)
प्रत
सूत्रांक
[१५४]
गाथा:
II--II
दीप
अनुक्रम [ ३२५
-३३६]
अनुयो०
मलधा
रीया
॥ २५४ ॥
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं + वृत्ति:) मूलं [ १५४] / गाथा || १२५-१३२ ||
Education
द्रव्यं तस्याऽऽयः, 'समाभरियाज्ज्जालंकियाणं 'ति आ (समा) भरितानां सुवर्णसङ्कलिकादिभूषितानां आतोये| झल्लरीप्रमुखैरलङ्कृतानाम् || अथ क्षपणानिक्षेपं चित्रक्षुराह
से किं तं झवणा १, २ चडव्विहा पण्णत्ता, तंजहा - नामज्झवणा ठवणज्झवणा दव्वझवणा भावज्झवणा । नामठवणाओ पुव्वं भणिआओ। से किं तं दव्वज्झवणा ?, २ दुविहा पण्णत्ता, तंजहा- आगमओ अ नोआगमओ अ । से किं तं आगमओ दव्वज्झवणा ?, २ जस्स णं झवणेतिपयं सिक्खियं ठियं जियं मियं परिजिअं जाव से तं आगमओ दव्वज्झवणा । से किं तं नोआगमओ दव्वज्झवणा १, २ तिविहा पण्णत्ता, तंजहा - जाणयसरीरदव्वज्झवणा भविअसरीरव्वज्झवणा जाणयसरीरभविअसंरीवइरित्ता दव्वज्झवणा । से किं तं जाणय० १, २ झवणापयत्थाहिगार जाणयस्स जं सरीरयं ववगयचुअ० सेसं जहा दव्वज्झयणे, जाव से तं जाणय० । से किं तं भवि० दव्व० १, २ जे जीवे जोणिजम्मणणिक्खते सेसं जहा दव्वज्झयणे, जाव से तं भवि
वृत्तिः उपकमे
ओघनि०
For one & Personal Use City
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[४५] चूलिकासूत्र [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि - रचिता वृत्तिः
~519~
॥ २५४ ॥