Book Title: Savruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 525
________________ आगम (४५) [भाग-३९] "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:) ...... मूलं [१५४] / गाथा ||१२५-१३२|| ....... प्रत सूत्रांक अनुयो. मलधा [१५४] रीया ॥ २५७॥ गाथा: ||--|| से किं तं सुत्तालावगनिप्फपणे ?, २ इआणि सुत्तालावयनिष्फण्णं निक्खेवं इच्छावेइ से दृत्तिः अ पत्तलक्खणेऽविण णिक्खिप्पइ, कम्हा?, लाघवत्थं, अस्थि इओ तइए अणुओगदारे उपक्रमे सूत्राला अणुगमेत्ति, तत्थ णिक्खित्ते इह णिक्खित्ते भवइ, इह वा णिक्खित्ते तत्थ णिक्खित्ते भवइ, तम्हा इह ण णिक्खिप्पइ तहिं चेव निक्खिप्पइ, से तं निक्खेवे (सू०१५४) अथ कोऽयं सूत्रालापकनिष्पन्नो निक्षेपः?, 'करोमि भदन्त ! सामायिक' इत्यादीनां सूत्रालापकानां नामस्थापनादिभेदभिन्नो यो न्यासः स सूत्रालापकनिष्पन्नो निक्षेप इति शेषः, 'इयाणिमित्यादि, स चेदानीं सूत्रालापकनिष्पन्नो निक्षेप एष इत्यवसरमाप्तत्वादिस्थमात्मानं प्रतिपादयितुं वाञ्छामुत्पादयति, स च प्राप्तलक्षणोऽपि-प्राप्ततत्स्वरूपाभिधानसमयोऽपि न निक्षिप्यते-न सूत्रालापकनिक्षेपद्वारेणाभिधीयते, कस्मादित्याह--लाघवार्थ, तदेव लाघवं दर्शयति-अस्ति अतोऽग्रे तृतीयमनुयोगद्वारमनुगम इति, तत्र च निक्षिप्तः। सूत्रालापकसमूह इह निक्षिप्तो भवति, इह वा निक्षिप्तस्तत्र निक्षिप्तो भवति, तस्मादिह न निक्षिप्यते, तत्रैव निक्षेप्स्यत इति, आह-यद्येवमत्रैव निक्षिप्यते न पुनस्तत्रेत्यपि कस्मान्नोच्यते ?, नैवं, यतः सूत्रानुगमे एव | सूत्रमुचारयिष्यते, नात्र, न च सूत्रोचारणमन्तरेण तदालापकानां निक्षेपो युक्तः, ततो युक्तमुक्तं-तस्मा-15२५७॥ दिह न निक्षिप्यते इत्यादि । पुनरप्याह-ययेवं किमर्थ सूत्रालापकनिक्षेपस्य अनोपन्यासः?, उच्यते, निक्षेप दीप अनुक्रम [३२५-३३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: ~525

Loading...

Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560