________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:)
...... मूलं [१५४] / गाथा ||१२५-१३२|| .......
प्रत
सूत्रांक
अनुयो. मलधा
[१५४]
रीया
॥ २५७॥
गाथा: ||--||
से किं तं सुत्तालावगनिप्फपणे ?, २ इआणि सुत्तालावयनिष्फण्णं निक्खेवं इच्छावेइ से दृत्तिः अ पत्तलक्खणेऽविण णिक्खिप्पइ, कम्हा?, लाघवत्थं, अस्थि इओ तइए अणुओगदारे
उपक्रमे
सूत्राला अणुगमेत्ति, तत्थ णिक्खित्ते इह णिक्खित्ते भवइ, इह वा णिक्खित्ते तत्थ णिक्खित्ते
भवइ, तम्हा इह ण णिक्खिप्पइ तहिं चेव निक्खिप्पइ, से तं निक्खेवे (सू०१५४) अथ कोऽयं सूत्रालापकनिष्पन्नो निक्षेपः?, 'करोमि भदन्त ! सामायिक' इत्यादीनां सूत्रालापकानां नामस्थापनादिभेदभिन्नो यो न्यासः स सूत्रालापकनिष्पन्नो निक्षेप इति शेषः, 'इयाणिमित्यादि, स चेदानीं सूत्रालापकनिष्पन्नो निक्षेप एष इत्यवसरमाप्तत्वादिस्थमात्मानं प्रतिपादयितुं वाञ्छामुत्पादयति, स च प्राप्तलक्षणोऽपि-प्राप्ततत्स्वरूपाभिधानसमयोऽपि न निक्षिप्यते-न सूत्रालापकनिक्षेपद्वारेणाभिधीयते, कस्मादित्याह--लाघवार्थ, तदेव लाघवं दर्शयति-अस्ति अतोऽग्रे तृतीयमनुयोगद्वारमनुगम इति, तत्र च निक्षिप्तः। सूत्रालापकसमूह इह निक्षिप्तो भवति, इह वा निक्षिप्तस्तत्र निक्षिप्तो भवति, तस्मादिह न निक्षिप्यते, तत्रैव निक्षेप्स्यत इति, आह-यद्येवमत्रैव निक्षिप्यते न पुनस्तत्रेत्यपि कस्मान्नोच्यते ?, नैवं, यतः सूत्रानुगमे एव | सूत्रमुचारयिष्यते, नात्र, न च सूत्रोचारणमन्तरेण तदालापकानां निक्षेपो युक्तः, ततो युक्तमुक्तं-तस्मा-15२५७॥ दिह न निक्षिप्यते इत्यादि । पुनरप्याह-ययेवं किमर्थ सूत्रालापकनिक्षेपस्य अनोपन्यासः?, उच्यते, निक्षेप
दीप अनुक्रम [३२५-३३६]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~525