________________
आगम (४५)
[भाग-३९] “अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्तिः)
...... मूलं [१५५] / गाथा ||१३३-१३४|| .....
प्रत
सूत्रांक
[१५५]
साम्यमात्रादित्यलं विस्तरेण । निक्षेपलक्षणं द्वितीयमनुयोगद्वारं समाप्तम् ॥ १५४ ॥ अथ तृतीयमनुयोगद्वारं निरूपयितुमाह
से किं तं अणुगमे?, २ दुविहे पण्णत्ते, तंजहा-सुत्ताणुगमे अ निजुत्तिअणुगमे । से किं तं निज्जुत्तिअणुगमे १, २तिविहे पण्णत्ते, तंजहा-निक्खेवनिज्जुत्तिअणुगमे उवग्घायनिज्जुत्तिअणुगमे सुत्तप्फासिअनिज्जुत्तिअणुगमे । से किं तं निक्खेवनिज्जुत्तिअणुगमे ?, २ अणुगए, से तं निक्लेवनिज्जुत्तिअणुगमे । से किं तं उवग्घायनिज्जुत्तिअणुगमे ?, २ इमाहिं दोहिं मूलगाहाहिं अणुगंतव्वो, तंजहा-उद्देसे १ निदेसे अ२ निग्गमे ३ खेत्त ४ काल ५ पुरिसे य ६ । कारण ७ पच्चय ८ लक्खण ९ नए १० समोआरणाणुमए ११॥ १॥ किं १२ कइविहं १३ कस्स १४ कहिं १५ केसु २६ कह १७ किच्चिरं हवइ कालं १८? । कइ १९ संतर २० मविरहियं २१ भवा २२ गरिस २३फासण २४ निरुत्ती २५॥२॥ से तं उवग्यायनिजुत्तिअणुगमे ।
गाथा: ||१-२||
CROSSSSSCRIGANGRESS
दीप अनुक्रम [३३७-३४०
JanEducatarina
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~5264