Book Title: Savruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 515
________________ आगम (४५) [भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:) ..... मूलं [१५४] / गाथा ||१२५-१३२|| .... प्रत सूत्रांक [१५४] गाथा: ||--|| अनुयो दीवो । दीवसमा आयरिया दिप्पंति परं च दीवति ॥१॥ से तं नोआगमओ भा वृत्तिः मलधा-1 वज्झीणे । से तं भावज्झीणे, से तं अज्झीणे । उपक्रमे रीया निक्षेपानु० ॥२५२॥ अत्रापि तथैव विचारो यावत् 'सब्वागाससेदित्ति सर्वाकाश-लोकालोकनभःस्वरूपं तस्य सम्बन्धिनी | |श्रेणिः प्रदेशापहारतोऽपहियमाणाऽपि न कदाचित् क्षीयते अतो ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्याक्षीणतया |प्रोच्यते, द्रव्यता चास्याऽऽकाशद्रव्यान्तर्गतत्वादिति । 'से किं तं आगमओ भावज्झीणे?, २ जाणए उपउत्ते' अत्र वृद्धा व्याचक्षते-यस्माचतुर्दशपूर्वविदः आगमोपयुक्तस्यान्तर्मुहूर्तमात्रोपयोगकाले येर्थोपलम्भोपयोगपर्या-12 | यास्ते प्रतिसमयमेकैकापहारेणानन्ताभिरप्युत्सर्पिण्यवसर्पिणीभि पहियन्ते अतो भावाक्षीणतेहावसेया. नो-1 आगमतस्तु भावाक्षीणता शिष्येभ्यः सामायिकादिश्रुतप्रदानेऽपि स्वात्मन्यनाशादिति, एतदेवाह-जह दीवागाहा, व्याख्या-यथा दीपाद् अवधिभूताहीपशतं प्रदीप्यते प्रवर्तते, स च मूलभूतो दीपः तथापि दीप्यते-तेनैव रूपेण प्रवर्तते, न तु स्वयं क्षयमुपयाति, प्रकृते सम्बन्धयन्नाह एवं दीपसमा आचार्या दीप्यन्ते-स्वयं विवक्षि तश्रुतयुक्तखेन तथैवावतिष्ठन्ते, परं च-शिष्यवर्ग दीपयन्ति-श्रुतसम्पदं लम्भयन्ति, अत्र च नोआगमतो| ट्राभावाक्षीणता श्रुतदायकाचार्योपयोगस्यागमत्वाद्वाकाययोगयोश्चानागमत्त्वानोशब्दस्य मिश्रवचनस्वाद्भावनी येति वृद्धा व्याचक्षते इति गाथार्थः ॥ अथाऽऽयनिक्षेपं कर्तुमाह 0-9- -- - दीप अनुक्रम [३२५-३३६] ॥२५२॥ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: ~515

Loading...

Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560