Book Title: Savruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 513
________________ आगम [भाग-३९] "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः ) ........ मूलं [१५४] / गाथा ||१२५-१३२|| ........ (४५) प्रत अनुयोग सूत्रांक मलधा [१५४] रीया ॥२५ ॥ % -0- गाथा: ||--|| ४ा इत्यादि, नामस्थापनाद्रव्यभावभेदाच्चतुर्विधोऽध्ययनशब्दस्य निक्षेपः, तत्र नामादिविचारः सर्वोऽपि पूर्वोक्त-131 वृत्तिः दाद्रव्यावश्यकानुसारेण वाच्यो यावन्नोआगमतो भावाध्ययने 'अज्झप्पस्साणयणमित्यादि गाथाव्याख्या, 'अ-16 उपक्रमे झप्पस्स आणयणं' इह निरुक्तविधिना प्राकृतखाभाब्याच पकारस्सकारआकारणकारलक्षणमध्यगतवर्णचतुष्ट-निक्षेपानु० हायलोपे अज्झयणमिति भवति, अध्यात्म-चेतस्तस्यानयनमध्ययनमुच्यते इति भावः, आनीयते च सामा|यिकाद्यध्ययने शोभनं चेतः, अस्मिन् सत्यशुभकर्मप्रवन्धविघटनात्, अत एवाह-कर्मणामुपचिताना-प्रागुपनिबद्वानां यतोऽपचयो-हासोऽस्मिन् सति संपद्यते, नवानांचानुपचयः-अवन्धो यतस्तस्मादिदं यथोक्तशब्दार्थ प्रतिपत्तेः अज्झयणं प्राकृतभाषायामिच्छन्ति सूरयः, संस्कृते विदमध्ययनमुच्यत इति, सामाधिकादिकं चादाध्ययनं ज्ञानक्रियासमुदायात्मकं, ततश्चागमस्यैकदेशवृत्तित्वानोशब्दस्य च देशवचनत्वात् नोआगमतो अध्यगायनमिदमुक्तमिति गाथार्थः ।। 'से तमित्यादि निगमनत्रयम् ॥ उक्तमध्ययनम्, अथाक्षीणनिक्षेपं विवक्षुराह से किं तं अज्झीणे ?, २ चउबिहे पण्णत्ते, तंजहा-णामझीणे ठवणज्झीणे दव्वज्झीणे भावज्झीणे । नामठवणाओ पुव्वं वण्णिआओ, से किं तं दव्यज्झीणे ?, २ दुविहे पण्णत्ते, तंजहा-आगमओ अ नोआगमओ अ । से किं तं आगमओ दव्व का॥२५१॥ जझीणे?, २ जस्स णं अज्झीणेत्तिपयं सिक्खियं जियं मियं परिजियं जाव से तं आ -0-9 - दीप अनुक्रम [३२५-३३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: ~513~

Loading...

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560