________________
आगम
[भाग-३९] "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः )
........ मूलं [१५४] / गाथा ||१२५-१३२|| ........
(४५)
प्रत
अनुयोग
सूत्रांक
मलधा
[१५४]
रीया ॥२५
॥
%
-0-
गाथा: ||--||
४ा इत्यादि, नामस्थापनाद्रव्यभावभेदाच्चतुर्विधोऽध्ययनशब्दस्य निक्षेपः, तत्र नामादिविचारः सर्वोऽपि पूर्वोक्त-131 वृत्तिः दाद्रव्यावश्यकानुसारेण वाच्यो यावन्नोआगमतो भावाध्ययने 'अज्झप्पस्साणयणमित्यादि गाथाव्याख्या, 'अ-16 उपक्रमे
झप्पस्स आणयणं' इह निरुक्तविधिना प्राकृतखाभाब्याच पकारस्सकारआकारणकारलक्षणमध्यगतवर्णचतुष्ट-निक्षेपानु० हायलोपे अज्झयणमिति भवति, अध्यात्म-चेतस्तस्यानयनमध्ययनमुच्यते इति भावः, आनीयते च सामा|यिकाद्यध्ययने शोभनं चेतः, अस्मिन् सत्यशुभकर्मप्रवन्धविघटनात्, अत एवाह-कर्मणामुपचिताना-प्रागुपनिबद्वानां यतोऽपचयो-हासोऽस्मिन् सति संपद्यते, नवानांचानुपचयः-अवन्धो यतस्तस्मादिदं यथोक्तशब्दार्थ
प्रतिपत्तेः अज्झयणं प्राकृतभाषायामिच्छन्ति सूरयः, संस्कृते विदमध्ययनमुच्यत इति, सामाधिकादिकं चादाध्ययनं ज्ञानक्रियासमुदायात्मकं, ततश्चागमस्यैकदेशवृत्तित्वानोशब्दस्य च देशवचनत्वात् नोआगमतो अध्यगायनमिदमुक्तमिति गाथार्थः ।। 'से तमित्यादि निगमनत्रयम् ॥ उक्तमध्ययनम्, अथाक्षीणनिक्षेपं विवक्षुराह
से किं तं अज्झीणे ?, २ चउबिहे पण्णत्ते, तंजहा-णामझीणे ठवणज्झीणे दव्वज्झीणे भावज्झीणे । नामठवणाओ पुव्वं वण्णिआओ, से किं तं दव्यज्झीणे ?, २ दुविहे पण्णत्ते, तंजहा-आगमओ अ नोआगमओ अ । से किं तं आगमओ दव्व
का॥२५१॥ जझीणे?, २ जस्स णं अज्झीणेत्तिपयं सिक्खियं जियं मियं परिजियं जाव से तं आ
-0-9
-
दीप
अनुक्रम [३२५-३३६]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~513~