Book Title: Savruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 512
________________ आगम (४५) [भाग-३९] "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः ) ......... मूलं [१५४] / गाथा ||१२५-१३२|| ........ प्रत सूत्रांक [१५४] CROCHAKAASCACACCCCC गाथा: ||--|| पण्णत्ते, तंजहा-आगमओ अ णोआगमओ अ । से किं तं आगमओ भावज्झयणे ?, २ जाणए उवउत्ते, से तं आगमओ भावज्झयणे । से किं तं नोआगमओ भावज्झयणे?, २-अज्झप्पस्साणयणं कम्माणं अवचओ उवचिआणं । अणुवचओ अ नवाणं तम्हा अज्झयणमिच्छति ॥१॥से तं णोआगमओ भावज्झयणे । से तं भावज्झयणे, से तं अज्झयणे। का निक्षेप:-पूर्वोक्तशब्दार्थस्त्रिविधःप्रज्ञप्तः, तद्यथा-ओघनिष्पन्न इत्यादि, तत्रौधः-सामान्यमध्ययनादिकं श्रुता-12 लाभिधानं तेन निष्पन्नः ओघनिष्पन्नः, नाम-श्रुतस्यैव सामायिकादिविशेषाभिधानं तेन निष्पन्नो नामनिष्पन्नः.लि सूत्रालापका:--'करेमि भंते! सामाइमित्यादिकास्तनिष्पन्नः सूत्रालापकनिष्पन्नः । एतदेव भेदत्रयं विवरीपुराह-से किं तं ओहनिप्फण्णे इत्यादि, ओघनिष्पन्नश्चतुर्विधः प्रज्ञप्तः, तद्यथा-अध्ययनम् अक्षीणम् आयः, क्षपणा, एतानि चत्वार्यपि सामायिकचतुर्विशतिस्तवादिश्रुतविशेषाणां सामान्यनामानि, यथा (यदेव)हिसामायिकमध्ययनमुच्यते तदेवाक्षीणं निगद्यते इदमेवाऽऽयः प्रतिपाद्यते एतदेव क्षपणाऽभिधीयते, एवं चतुर्विंशतिस्तवादिष्वप्यभिधानीयं । साम्प्रतमेतेषां चतुर्णामपि निक्षेपं प्रत्येकमभिधित्सुराह-से किं तं अज्झयणे दीप अनुक्रम [३२५-३३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: ~512~

Loading...

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560