Book Title: Savruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 510
________________ आगम (४५) [भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:) ....... मूलं [१५४] / गाथा ||१२५-१३२|| ........... प्रत सूत्रांक [१५४] गाथा: ||--|| RECENGACASSROCCCCC एवं चतुर्विशतिस्तवादिष्वपि वाच्यमित्यलमतिविस्तरेणेति समाप्तः समवतारः, तत्समर्थने च समाप्तं प्रथममुपक्रमद्वारम् ।। १५३ ॥ अथ निक्षेपदारं निरूपयितुमाह से किं तं निक्खेवे?, २ तिविहे पण्णत्ते, तंजहा-ओहनिप्फपणे नामनिष्फण्णे सुत्तालावगनिष्फपणे । से किं तं ओहनिप्फण्णे ?, २ चउविहे पण्णत्ते, तंजहा-अज्झयणे अज्झीणे आए खवणा । से किं तं अज्झयणे ?, २ चउव्विहे पण्णत्ते, तंजहा-णामज्झयणे ठवणज्झयणे दवज्झयणे भावज्झयणे, णामट्रवणाओ पुव्वं वपिणआओ, से किं तं दव्यज्झयणे ?, २ दुविहे पण्णत्ते, तंजहा-आगमओ अ णोआगमओ अ । से किं तं आगमओ दव्यज्झयणे?, २ जस्स णं अज्झयणत्ति पयं सिक्खियं ठियं जियं मियं परिजियं जाव एवं जावइआ अणुवउत्ता आगमओ तावइआई दव्वज्झयणाई, एवमेव ववहारस्सवि, संगहस्स णं एगो वा अणेगो वा जाव, से तं आगमओ दव्यज्झयणे । से किं तं णोआगमओ दव्वज्झयणे?, २ तिविहे पण्णत्ते, दीप अनुक्रम [३२५-३३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: ~510

Loading...

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560