Book Title: Savruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(४५)
प्रत
सूत्रांक
[१५४ ]
गाथा:
II--II
दीप
अनुक्रम [ ३२५
-३३६]
अनुयो०
मलधा
रीया
।। २५० ।।
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं + वृत्ति:) मूलं [१५४] / गाथा || १२५-१३२||
तंजहा - जाणयसरीरदव्वज्झयणे भविअसरीरदव्वज्झयणे जाणयसरीरभविअसरीरवइरिचे द० । से किं तं जाणग० १, २ अज्झयणपयत्थाहिगारजाणयस्स जं सरीरं ववगयचुअचाविअचत्तदेहं जीवविप्पजढं जाव अहो णं इमेणं सरीरसमुस्सएणं जिणदिणं भावेणं अज्झयणेत्तिपयं आघवियं जाव उवदंसियं, जहा को दितो ? - अयं घयकुंभे आसी अयं महुकुंभे आसी, से तं जाणयसरीरदव्वज्झयणे । से किं तं भविअसरीरदव्वज्झयणे १, २ जे जीवे जोणिजम्मणनिक्खते इमेणं चेव आदतणं सरीरसमुस्सएणं जिणदिट्टेणं भावेणं अज्झयणेत्तिपयं सेअकाले सिक्खिस्सइ न ताव सिक्खड़, जहा को दिट्टंतो ? - अयं महुकुंभे भविस्सइ अयं घयकुंभे भविस्सइ, सेतं भविअसरीरव्वज्झयणे । से किं तं जाणयसरीरभविअसरीरवइरिने दव्वज्झय?, २ पत्तयपोत्थयलि हियं, से तं जाणयसरीरभविअसरीरखइरित्ते दव्वज्झयणे । से तं णोआगमओ दव्वज्झयणे । से तं दव्वज्झयणे से । किं तं भावज्झयणे १, २ दुविहे
वृत्तिः उपक्रमे
निक्षेपानु०
~511~
।। २५० ।।
For ane & Personal Use City
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[४५] चूलिकासूत्र [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि - रचिता वृत्तिः

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560