________________
आगम
(४५)
प्रत
सूत्रांक
[१५४ ]
गाथा:
II--II
दीप
अनुक्रम [ ३२५
-३३६]
अनुयो०
मलधा
रीया
।। २५० ।।
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं + वृत्ति:) मूलं [१५४] / गाथा || १२५-१३२||
तंजहा - जाणयसरीरदव्वज्झयणे भविअसरीरदव्वज्झयणे जाणयसरीरभविअसरीरवइरिचे द० । से किं तं जाणग० १, २ अज्झयणपयत्थाहिगारजाणयस्स जं सरीरं ववगयचुअचाविअचत्तदेहं जीवविप्पजढं जाव अहो णं इमेणं सरीरसमुस्सएणं जिणदिणं भावेणं अज्झयणेत्तिपयं आघवियं जाव उवदंसियं, जहा को दितो ? - अयं घयकुंभे आसी अयं महुकुंभे आसी, से तं जाणयसरीरदव्वज्झयणे । से किं तं भविअसरीरदव्वज्झयणे १, २ जे जीवे जोणिजम्मणनिक्खते इमेणं चेव आदतणं सरीरसमुस्सएणं जिणदिट्टेणं भावेणं अज्झयणेत्तिपयं सेअकाले सिक्खिस्सइ न ताव सिक्खड़, जहा को दिट्टंतो ? - अयं महुकुंभे भविस्सइ अयं घयकुंभे भविस्सइ, सेतं भविअसरीरव्वज्झयणे । से किं तं जाणयसरीरभविअसरीरवइरिने दव्वज्झय?, २ पत्तयपोत्थयलि हियं, से तं जाणयसरीरभविअसरीरखइरित्ते दव्वज्झयणे । से तं णोआगमओ दव्वज्झयणे । से तं दव्वज्झयणे से । किं तं भावज्झयणे १, २ दुविहे
वृत्तिः उपक्रमे
निक्षेपानु०
~511~
।। २५० ।।
For ane & Personal Use City
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[४५] चूलिकासूत्र [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि - रचिता वृत्तिः